पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं बचासम् [ ८३ ] अश्वा॑वति प्रय॒मो गोषु॑ गच्छति सुप्र॒वीरि॑न्द्र॒ स्तोनिर्मिः । मन्] [पृ॑ति॒ वसु॑ना भाममा यामिनो विचैतमः ॥ १ ॥ अव॑ज्वति । प्रथ॒मः । ग॑ अ॒न्। सुप्र॒ऽअषः | हुन्छ । त्यैः । मन । क॒विऽभिः । सम। इद | ना । । मधुम् । पर्वा | अ॒मः । त्रिऽचैतसः ॥ १ ॥ स्कन्दमयन बड़े प्रथमः अयो 4] महिमा सर्वप्रथम प्राधिका शास् सध्योपानिर्देशन पावसान इति वाक्यमेवः । चत्वाऽमौवे: पाकनेः पावर: 1 सम्पूर्णक्षि परमात्र हा सामनोद दूरणारबलि बहुना धनेन भनीरगा जूनला बहुत विन्दुम् आाप बचा सन्दीप पुरवन्धि सह ॥ १ ॥ वेट० जातिगृहे भयममेव पु पदांत मुल्यमानः" इन्द्र बर्गः ॥ जम् पुष व समसजायः जया विधिमंजायमामा मामा समागताः अभिन: पुि . मुद्रावति इति इसमें "सुस्। गोषः : इन्त्री देवा ॥ अनुष्यः सबसपा सुप्ठ सिके अवधि समस्यैःतिगृहे वर्तमान मे भातम्ये प्रथम: गच्छति । गोमानवीयम् इन्समेन उम् संज्या सुना धनेन पृथति सकषि विचेतसः विशिष्टज्ञानहेमूना: भागमा अभिनः सर्वासु दिसिन्धुसमु क ६-१. आपो न दे॒वीरुप यन्ति त्रिय॑म॒नः पश्यन्ति॒ वितं यया रज॑ः । प्राचाः प्र ण॑यन्ति युं प्रियं॑ जोपयन्मे वसईद ॥ २ ॥ 497 आप॑ः॥ म। दे॒वः॥ सन॑ । य॒न्त । होत्रम् | अ॒मः । पश्यन् । तिम् | यथा॑ । रज॑ः । प्रा॒ाथैः । दे॒वासः॑ः 1 छ | जयन्ति॒ दे॒षम् ।ऽप्रिय॑म् आ॒षयन्ते। राम || २ || १. मास्ति ३.ति.. ९ मामि हिं ८.. ५. ♥, gaf. १०.ि -15 : १२-१३ मे.