पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू*१४, मं १ ] प्रथमं मण्डलम् ८१ V मुगल० हे चित्र ! मेभाविन् ! अग्ने ! कम्पा मेधाविन: ऋत्विजः त्या त्वां यज्ञनिष्पादकम् आ अद्रूपत आह्वयन्ति । तथा ते धियः स्वदीयानि कर्माणि एणन्ति कथयन्ति। उतो है अ ! देवेभिः ट्रैवैस्सद आ गहि आगच्छ ॥ २ ॥ इ॒न्द्रा॑वा॒ायू बृह॒स्पति॑ मि॒त्राग्नं पू॒पणं भग॑म् आ॒दि॒त्यान् मारु॑तं ग॒णम् ॥ ३ ॥ इ॒द्रवा॒ायू इति॑ । बृह॒स्पति॑म । मि॒त्रा । अ॒ग्निम् । पुषण॑म् | भग॑म् । आदि॒त्यान् । मारु॑तम् | गृ॒णम् ॥३॥ स्कन्द 'द्वितीयानिर्देशादत्र सोमपानार्थमाझ्यामे सीमि चेति चास्यशेषः | इन्द्रवायू सोमपानार्थाया- इयामि सौमि वा । बृहस्पतिम् मिना एकवचनस्यायमाकर. द्विवचनर्देशादा अन्यवरवचनेनापि मित्रशब्देन साहचर्यादिदं मिश्योरप्यभिधानं मिलावर अभिम् पूपणम् भगम् आदित्यान् मारुतम् च गणम् अथया तृतीयायेंऽन्न द्वितीया । पूर्वपचैकवाक्यता । देवेभिरने ! आगाहे इन्द्रवास्वाद्यैरिति ॥ ३ ॥

बेङ्कट० एतान् देवान् अग्ने ! शावह | अपि वा कण्वा एतानप्याषतेति' । मित्रा इति मित्रारोहणभू अपि चा मिन्नस्यैवेति ॥ १ ॥ मुद्गल० इन्द्रादिंदवान् मास्तम् मस्त देवानां सम्बन्धिनम् गणम् च हे अप्ने यशोति पदइयमनुवर्तते ॥ ३॥ प्र॒ वो॑ श्रि॒यन्त॒ इन्द॑वो मत्स॒रा॒ मा॑दधि॒ष्पव॑ः ॥ इ॒प्सा मध्व॑थपू॒षद॑ः ॥ ४ ॥ प्न । व॒ः । श्रि॒य॒न्ते॒ । इन्द॑वः | म॒त्स॒राः । मा॒द॒यि॒ष्णवः॑ः । अ॒प्साः । मनः॑ः । च॒मूऽसद॑ः ॥ ४ ॥ स्कन्द० च इति ताद चतुर्थी प्रवृत्तानां घेन्द्रवाय्यादीनां प्रतिनिर्देशः । युष्माकमर्याय प्रश्रियन्ते प्रेत्येय समित्येतस्य स्थाने । भियन्ते | उपकल्प्यन्त इत्यर्थ । अथवा प्रशब्दः स्वार्थ पुर। यिन्त्र इति हत्तेवं हमदोर्मधदस्य ( गाव ८, २, ३२ ) इति । नियन्ते भवनीय प्रति प्राप्यन्त इत्यर्थः। के। इन्दुवः | कोशा | मत्सराः मन्दुस्तृतिकर्मण एतद्रूपम् | तृतिकराः। मादयिष्णव भी हर्षग्लेपनयो. हर्षपितारः । इप्साः रसोऽत्र द्वन्स उच्यते । स्मरपा

  • भन्तर्णीतमत्वर्थी या सामर्थ्याद् इप्सशब्दः । बसन्त इत्यर्थं । अथवा यद् द्रवं मातिकठिनं तद् दृष्य

चच्यचै । नाउँल्पाः बद्दला दुसर्पः । मध्दः मधुम्बारा सृष्टाः । चमूषदः चर्म चमृत्यस्तै तत्सादिन * ॥ ४ ॥ घेङ्कट० इविनाद् युध्मभ्यम् नियन्ते इन्द्रादिभ्यः इन्दव इन्दुरिण(२०४१) इत्युपम् । मत्सराः सोमा भवन्ति 'मन्दतेस्तृप्तिकर्मण. (या २,५वशेष इति । इप्रा. मधुन. धमससादिन इत्योपयिकमिति ॥ ४ ॥ 4 I 11. इन्द्रवा आदि रूपम् मित्राशी संन्या देवान् सोमानार्थमाहयामि सौमि वा वि. ३. बानाजू गे. २. मूत्रविसं नास्त्रि वि. १४. पूर्वया कचा उता | सुन प्रय आमनीष प्रति मायने 'दमोम इनि मलम् । मदोतु ॥ द्रप्या रसपा रातो या देवेतिरुटिनेता ना सहाईका ५. "नासाम्ब कु, श्रीन व पनि साम