पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अ ?, द । मुगल है इन्हादिदेवा व युष्मदर्थम् इन्दव सोमा प्र नियन्ते प्रवर्पण सपाद्यम् । कोशा मसरा तृप्तिकरा | मादयिष्णव इपदेशव द्रप्सा सिन्दुरूपा | मध्य मधुरा | चमूपद चमूषु चमसादिपात्रेषु अवस्थिता ॥ १४ ॥ ८२ ★ ईँछ॑ते॒ त्वाम॑व॒स्थव॒ः कण्वा॑सो वृ॒क्तर्हिषः | ह॒नम॑न्तो अकृत॑ः ॥ ५ ॥ ईठ॑ते । त्यम् । अन॒स्परि॑ । वस | वृत्तर्हिष | ह॒विष्म॑न्त | अम् ॥ ५॥ स्पन्द्र० ईळते स्तुवन्ति त्वाम् अग्निम् । अवस्यव अवनमात्मन तर्पण वा सोमेन अामा कण्यास मेधाविन ऋत्विज कण्यपुत्रा था मध्यमृतय वृषचर्दिप स्तीर्णनहिं हविभव उपक रिपतहविष्का अद्भुत पर्याप्तकारिण ॥ ५ ॥ " बेङ्कट० स्तुनम्ति लाम् अभ्ने | पालनमिच्छ कप्पा स्वीर्णद्रदिप हविष्मन्त पर्याहकारिण ॥ ५३६ मुगल हे अभे ! लाम् ईळत सजि स्तुवन्ति । कोदशा । अवस्थव अवन रक्षण तद्भुतून देवातिष्ठन्त | कण्वास मैघादिन उक्तबहिण भास्तरणार्थं छिन्नदर्भा हविष्मन्त हविर्युक्ता भरकृत अफ्तर ॥ ५ ॥ घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ा बह॑न्ति॒ वह॑यः । आ दे॒वान्त्सोम॑पी॒तये ॥ ६ ॥ घृ॒तपृ॑ष्ठा । मून॒ ऽयुज॑ । ये । सा॒ वह॑न्ति । वह॑म । आ । दे॒वान् । सॊम॑ऽपीतये ॥ ६ ॥ ं रणदीप्त्यो वृत वीस पृष्ठ येषा ते घृतपृष्ठा बनतो ह्यश्वस्य दीप्तिमद पृष्ठ भवति । गोमुत्र मनसा ध्यातमाना ये स्वयमेव युज्यन्ते ते मनोयुज । सेवा महान्त बढ्य श्रवा । वृद्धि ’ (निघ १ १४ ) इत्यश्वनाम आ देवान् यच्छन्द्राध्य भा द्वैवानिति चौपसर्गात् कर्मथुतेश्च योग्य क्रियापदमध्याइर्तव्यम् | सैरावह देगन् सोमपीतये ॥ ६ ॥ येङ्कट० अझै! पानायाश्यपृष्ठे शृतमा | मनसा युज्यमाना ये त्वाम् वहन्ति अश्वास्तै आवह देवान्, सोमपानाय ॥ ६ ॥ मुद्गल० हे अप्से ! त्या त्याम् मे शश्वा रथेन वन्ति । कीडशा घृतपृष्ठा पुष्टाङ्गत्वेन दीप्तपृष्ठ मनोज मन सकटपमात्रैण रथे॑ युज्यमाना वकष योदार तेथे सोमपीतय सोमपानहेतुयागार्थम् देवान था वद्वेति शेप ॥ ६ ॥ ★ इति प्रथमाटके प्रथमाध्याये पडचिशो वर्ग ॥ तान्ज॑न ऋता॒वृधोऽग्ने॒ पनतस्कृधि । मध्: सुजिह्व पायय ॥ ७ ॥ तान् । यज॑त्रान् । ऋ॒त॒ऽवृथ॑ । अत्रे | पत्त | कृषि | म | सु॒ऽजि॑ह॒ । पा॒य॒य॒ ॥ ७ ॥ ११ यो सामने सामेन अगपाचनतामा अग्ने वा व्याख्यात स्तीर्णवहिप उपकल्पितुं इरियारण कु मर्श दुि । मनमा ध्यातमात्रा ये सर्व युन्यन्ते ते खां पहन्ति अश्वा । दधिका वडिडापनौ इति व्यश्वनाम | तैरावद्द ↑ अत्रमा वि २२ दीनपुण | बरामवाना द देवान् सामानाय शि ४ श्येन पि