पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्वंदे ममाप्ये [ अई, व्अ १, व १६ खाहा कृत हविः | इन्द्राय यजमानस्य गृहे रात्र अहम् देवान् उपहये इन्द्रपुरोगमा निति ॥ १२॥ . मुङ्गळ० स्याद्दाशब्दो हजिभ्प्रदानदाची सन् एतनामरुमतिविशेषं लक्षयति । तदग्निसंपादितम् यज्ञम् इन्द्रीय

  • इन्द्रतुष्टयम् यज्वनः यजमानस्य गृहे ऋविजः शृणोतन कुरुत । तत्र यज्ञे देवान् उपइये ॥ १२ ॥

इति प्रथमाष्टके प्रथमाध्याये पळविंशो वर्गः ॥ [ १४ ] ऐभि॑र॒ग्ने॒ दुवो गिरो विवे॑भिः॒ः सोम॑पीतये | दे॒वेभि॑र्याहि॒ यदि॑ च ॥ १ ॥ । · F आ । ए॒भि॒ः । अ॒ग्ने॒ । दुवः॑ः । गिरेः । विश्वे॑भिः । सोम॑ऽप॑तये । दे॒वेभि॑ः । याहि॒ । यक्ष । च॒ ॥ १ ॥ स्कन्द॰ “ऐभिरमे चेहुद्बतम्' । ऐभिरित्येतद् बहुदेवतं सूक्तम् । क्षा इत्युपसर्गो याहि इत्यारयाते सम्वन्धयितव्यः । एभिः विश्वेदेवेभिः इति सहयोगक्षणा तृतीया तानि समानाधिकरणानि । एतेः सर्वैर्देवैः सद्द अमे ! दुयः गिरः परिचर्या स्तुतोष प्रति सोमपीतयॆ सोमपानार्थम् आ याहि ॥ यक्षि च सज चागतान् देयान् ॥ १ ॥ चेट० आ यादि एभिः सबै. वैः अस्माकं परिचयाँ स्तुवोध सोमनाय | यज्ञ च तानू देवान् ॥१॥ मुद्गल॰ ‘ऐभिरग्ने’ इति द्वादशचं॑ तृतीयं सूकम् | काण्वों मेधाविधिः ऋषिः । गायत्र॑ छन्वः। वैश्वदेवम् ॥ 4 हे ॲग्न !एभि. कसिन् यज्ञे सम्भावितैः विश्वेभिः देवेभिः सर्वैर्देवैः सह सोमपीतये सोमपानोपैतयागार्धम् दुवयां परिवम् गिरायाः स्तुतीय प्रति आ यादि सागच्छ । अक्षि आगा यज्ञ च ॥ १ ॥ आ त्वा॒ कण्वा॑ अहू॒षत गृ॒णन्त चित्र ते॒ थिय॑ः । दे॒वेभि॑र॒ग्न॒ आ ग॑हि ॥ २ ॥ आ Î त्वा॒ । कण् । अ॒ह॒प॒त॒ । गृ॒णन्ति॑ । वि॒प्र॒ । ते॒ । धिय॑ः । दे॒वेभि॑ः । अ॒ग्ने॒ । आ । गृ॒हि॒ ॥ २ ॥ ( · स्कन्द॰ 'श्रा त्या क्ण्याः अद्भुपन आह्वयन्ति त्वां कण्वाः ॥ (घि ३१५) इति मेधाविनाम | मेधाविनः ऋत्विजः । भयत्रा कण्वा इति मेधातिथिरारमानं प्रति सम्बन्धेनाह। एकस्मिक्षेत्र चात्मनीदं यहुबचतं पुत्रपौत्रापेक्षय॥ या मत्मभृतयः कण्वपुत्रा इत्यर्थः । गृणन्ति च हे विष ! मेघात्रिन् ! ते तत्र धियः कर्माणि था । एतज्ज्ञात्वा देवेभिः देवैः सह अमे | आ गहि भागच्छ ॥ २ ॥ बेङ्कट० आहूतबन्तः स्वान् कष्माः उञ्चारयन्ति च मेधाविन् ! तय कर्माणि | देवैः अमे' ! गच्छ ॥२॥ 1 १-१. २८ वषनं बहुदैवतम् हे असे शनिः सर्वदेवैः परिचयांतुनी प्रति सोनार्थमायादि विश कु. ३. माहित साम्ब धाविन शव कर्माणि ६-६. आत्यन्ति ४. वो त्रि. २. मे: सा ताँ पश्र्वप्पुषा- गैधाविन. त्रिजंदा आत्मनि गणेषु च जस पद ५५. नास्ति प्रज्ञा यान्ति सघं देवेच्छवि भवु भतिज्ञा भूको. राम्य मै ७, नारित चिसायनास्ति 4,