पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२३, मं ११ ] प्रथमं मण्डलम् चेङ्कट यह त्वष्टारम् मुख्य येन 'विश्वानि रूपाणि तिम् उपहमे सः अस्माकम् अतु • केनः ‘ग्रामच्छो द्वै रॆवसः सिकस्य त्वष्ठा रूपाणि पिंकरोति साकच्छचे वै तत् प्रजायते' (१,५,६१-२) इति ब्राह्मणम् ॥ १० ॥ """ { + मुद्गल० लारम् स्वष्टृनामकमझिम् इद्द कर्मणि उपहये । कोहराम्। अप्रियम् र्थेष्टम् विश्वरूपम् बहुविध रूपो पेतम् । सः अस्मात्रम् केवलः असाधारणः अस्तु ॥ १० ॥ } अवं॑ स॒जा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः | प्रातुर॑स्तु चेत॑नम् ॥ ११ ॥ अवं॑ । गृ॒जः॑ । घृ॒न॒रुप॑ते॒ । देव॑ । दे॒वेभ्यः॑ । ह॒वि ॥ म । दि॒तुः । अ॒स्तु ॥ चेत॑नम् ॥ ११ ॥ , स्कन्द्र० धनान्युदानि वृक्षावा तेषां पाता वनस्पतिः अभि । कथमुद्रकानां वृक्षाणां वा पाताऽभि । सति सामध्ये तेषामदाहकत्वाद हविनंयनजन्यवृष्टिद्वारेण | वा यूपो घा वनस्पतिविकारत्वात् { तु. या ८,१७ ) ॥ अवसृज्ञ अवपूर्वः सृजतिने है ननस्पते ! देव ! देवेभ्यं हविः इदमस्मदीयम् । म दातुः अस्तु मकषैणास्तु दातुर्यजमानस्य चैतनम् ज्ञानम् ॥ १९ ॥ -

बेङ्कट० अवसृज वनस्पते ! प्रयच्छ देव ! दैवेभ्य. हविः प्रकर्पेण अस्तु तु यजमानस्य प्रज्ञापनं देवेषु 1 ★ त्वया निवेदितस्य ॥ ११ ॥ ↓ मुल० हे वनस्पते । पुतझामकाप्ने ! दैव ! हविर्भुग्भ्य देवेभ्य स्मदीयम् हनि अवसृज समर्पय इत्यर्थः । T प्रदातु यजमानस्य चेतनम् परलोकविषय विज्ञान त्वत्प्रसादात् अस्तु ॥ १९ ॥ MC L स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे । तत्र॑ दे॒वाँ उप॑ ह्वये ॥ १२ ॥ स्वाहा॑ । य॒ज्ञम् । कृ॒णोत॒न॒ । इन्द्रा॑य॒ । यज्व॑नः । गृ॒हे । तत्र॑ | दे॒वान् । उप॑ ॥ इ॒ये ॥ १२ ॥ + स्कन्द० स्वाहाकारसम्बन्धादुत्तममयाजदेवताः स्वाहाकृतय उच्यन्ते । साथ यन यश्यन्ते तास्वयो याजस्य देवता । स्वाहाशब्दो होमप्रदाने बर्तते । सुहुराशब्दपर्यायो था। सशम् इति सप्तम्यर्थ द्वितीषा 1 सुक्ष्यमाणाभ्यो देवताभ्यो हविःप्रदानं सुद्भुत वा हषि उत्तमप्रयानाध्ये यज्ञे कृणतन कुरुताध्ययैव ! । छ। इन्द्राय यज्वन गृहे |यक्ष्यमाणदेचतानां संस्काराम प्रधाज्ञस्य अनेन्द्रे न्च पशाविन्द्वस्यायक्ष्यमाणत्त्रातां इन्जायेलेप सादुर्घ्यचतुर्घ्यन्तः यो गृहत्येतेन सस्वध्यते ॥ न पूर्येण | इन्द्रार्धं यः व॒भूते यज्ञगृ' । रान अहमपि पटव्यान् देवान् उपद्धये ॥ १२ ॥ ३-३. हे वनसद्वे देव देवेन्यो इनिर्देदि । दातुम्पस्व वनको ४.दच्छ साम्य कु. ५. नारित ७. पवेषय वि ८-८. 'आर्य पद्यमे खादामु खाझामुम्' तासात स्वाहारा होमप्रदाने वा मुहुराशब्द होमप्रदान सुद्भुत या छवि उत्तममयाजाग्ज्ये यज्ञे fof 'ताना सकारार्थं खदुतस्य थानस्थानंन्द्रे 1-1. विश्व सम्प २. क्रि० ..यजमानस्य प्रकर्पेणास्तु ज्ञानम् वि' क्ष कु साम्य ६ अनेसास्या (आयौ १,५७२४ ) शव्याश्वव्ययन । पाच पोथायज्ञेम्डौ । यक्ष्यमाणाभ्यो देवताभ्य कुस्त अध्वर्य 1 कं कुर्म। इन्द्रायें पर्यज्ञ" विक्ष → पद्माविन्दुस्य यक्ष्यमाणलात् मूको.