पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाध्ये स्कन्द्र० 'तच्छन्न्रश्नुतेर्योग्यार्थंसम्बन्धो यच्छन्द्रोऽत्राध्याहवय्यः । यो समयमा ‘जिह्वा’ (निघ २,११) इति वाश्नान । सुवाची शोभनजिहास्यावयवी या उपहये होतारा दैव्या देवानां "म्बभूती 1 फरामो। इनं चामिमर्मु च मध्यमम् । कीदृशौ । कयौ मेधाविनी । तो चाहूती सन्तावागल यनम् नः यक्षताम् । होतृत्वेनावस्थाय पजतामिम् ॥ ८ ॥ à. बेङ्कट० धयन्याशिरसौ च मध्यमः तो शोभनवाची उपहुये । दैव्यो होतारी कुत्री यज्ञम् नः यज्ञवाम् इमम् ॥८॥ मुल० ता तो याज्ञिकामां मसीहा उपहये आयामि । नः अस्मदीयम् इमम् यज्ञम् यदाताम्, तानुनौ यजतामनु॒विष्ठताम् । कोदृशौ । सुजिह्वा सोमननिद्वोपेती प्रियवचनी होतारा होमनिष्पादुको देव्या देवसंन्विनी बात मानी दैव्यहोतृनामकी क्व मेधाविनौ ॥ ८, इळा सर॑स्वती म॒ही ति॒स्रो दे॒वीम॑यो॒भुवैः । व॒र्हिः सी॑द॒न्त्व॒सिधः॑ः ॥ ९ ॥ ७८ ++ इवा॑ । स॒र॑स्वता॑ ॥ म॒ही । ति॒नः । दे॒वीः | मय॒ऽभुवः॑ः । ब॒र्हिः । सी॑द॒न्तु । अ॒स्रिर्धः ॥ ९ ॥ x स्कन्द० 'मद्दीशब्दोऽयं महत्त्वगुणयोगाद् भारत्यां वर्तते । इळा सरखती मी च भारती एता. निसः देवौः मृयोभुवः “भयः" * { निच ३,६ ) इवि सुखनाम भुविश्व सामर्थ्यांदन्वर्णीतण्यर्थः । सुसह्य मायपिज्य । बईः अस्मदीयं सोदन्तु असिवः सेधतिः क्षयार्थः । अपवर्जिताः ॥ ९॥ बेला सरस्थनी महती व भारती इति तिस देभ्यः सुखस्य भावयित्र्यः पहिः सौन्तु • अक्षयाः ॥ ९ ॥ [ क्ष १, अ १, व’१६. . 7 मुद्गळं० दळा राष्ट्रलती मही महत्वगुणयुक्ता भारती । अन्येषु थामीसूके सहविला सरम्पती भारतीयां नावात् । व्यदिशन्दाभिधेया द्विमूर्तयः तिसः देवी: दीप्यमानाः दहिः चेद्यामास्तीर्णन, सीक्रन्तु प्राप्तुनन्तु । कोटयः । मयोभुवः सुखोत्पादिकाः अनिघः शोषणरद्विसाः ॥ ९ ॥ इ॒हृ त्वष्टा॑रमा॑नि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये | अ॒स्माक॑मस्तु केवलः । १० हूहू। त्यशैरम् ॥ अ॒प्रि॒यम् । वि॒श्वऽरू॑पम् । सप॑ । ब॒षे॒ । अ॒स्माक॑म् अ॒स्तु । केलः ॥ १० ॥ । . स्कन्द० लष्टा नाम देवानां तक्षा अभिय। 'विषेर्देबतायामवरोधाया अनिट्स' (पाषा ३.२,१३५) इतिबृह यतै रषटारम् अप्रियम् श्रमशब्दः प्राधान्यवधनः । अस्मिन् भवमप्रियं प्रधानमूत स्थि विश्वरूपम् “विश्वम्’ { निप ३, १ ) हवि बहुनाम। बहुरूपम् | अतिशयवन्महामंध्ययोगादवि देव बहुरूपत्वम् । उपहये उपहुवध सन् अम्माकम् एव केवलम् अस्तु कः । सामर्थ्याद् स्तुत्यो यहम्य ॥ १० ॥ पु. +

अनी मेधारिनो 1-1, यो सराये छत्रासोना देवाना होता माहून तो भगा यज्ञम् भियु. मामिग्री देवी: भावविन्नु. २.वि. ३३ सदती मी मारनी ५५ हाथ, देव अग्निदो 'लिपेदा अादेवनामनिसय ६६ यो वारे मुख्यँ बहुरुषम् ॥ अति- ४. नास्ति साम्य कुंजिय देवानां वलसतु त्यो म ★