पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• प्रथमं मण्डलम् सू·१३, मे ७ ] स्कन्द० विश्रयन्द्राम् विवृता भवन्तु ऋतारृधः यज्ञस्य वर्धयित्र्य द्वार यज्ञगृहद्वारो वा ज्वाला वा अमेः । ता हि तस्याभूताः देवी: दाव्यः दोसा वा । असयतः सातिः सङ्क्रार्थः । असज्यमानाः | अय नूनम् च नूनं शब्दोऽत्र समुच्चयार्थचशब्दश्रुतेः अद्य इत्येतेन च सहचरार्थस्य समुच्चयार्थस्य योग्यत्वात् पुराशब्दायें । अद्य पुरा च । इदानी पूर्व संध काल इत्यर्थः । भ्रष्टवे वटुं यागार्थमित्यर्थः ॥ ६ ॥ . बेट० यज्ञगृहार: विवृता भवन्तु यज्ञस्य वर्धयित्रयः असक्ताः * अय च श्वश्व यागाय। नूनम् इति अनेकार्थम् ॥ ६ ॥ 7 इति प्रथमाहर्फे प्रथमाध्याये चतुर्विंशो वर्गः ॥ ● मुगल० द्वारः यज्ञशालाद्वाराणि द्वाराभिमानित्योऽग्निविशेषमूर्तयः विश्रयन्ताम् कदाटोबाटनेन विद्रिय- न्ताम् । कोदइयः॥ ऋताचूध ऋतस्य मनुस्य वर्धविग्यः देवीः द्योतमानाः अराधत असान्त्या, ठवू- घाटनेन हेतुमा प्रवेष्टुपुरपसङ्करहिताः । किं प्रयोजनमिति । तदुच्यते । अव अस्मिन् दिने नूनम् अवश्यम् यष्टवे यष्टुम् | चकारात् दिनान्तरेष्वपीति ॥ ६ ॥ L ७७ नक्ोपासा॑ सु॒षेश॑स॒स्मिन् य॒ज्ञ उप॑ ह्वये । इ॒दं नो॑ ब॒हि॑िरा॒सः॑ ॥ ७ ॥ नक्षसा॑ 1 सु॒ऽपेश॑सा । अ॒स्मिन् । य॒ज्ञे । उप॑ । हुये॒ । इ॒दम् । नु॒ः। ब॒हि॑िः । आ॒ऽसदे॑ ॥७॥ स्कन्द्र० "नका' (निष १,५) इति राहिनाम। उपा आपररात्रिकं ज्योतिः । नक्ता चौपाश्च नकोषसा सुपेशसा ‘वेशः' { निघ ३,७ ) इति ज्ञानाम | सुरूपे अस्मिन् यज्ञे उपहये । किमर्थम् । इदम् नः बहिः इदं बहिः इति पटवयें द्वितीया । अस्य अस्माकं स्वभूतस्य च बर्हिषः आसंदे कासदनाय । अत्र बर्हिष्युपवेदमित्यर्थ ॥ ७ ॥ चेट महोरात्रे सुरूपे यज्ञे उहये। तयोरासनाय इदम् अस्माकम् चर्हिः सीर्णम् ॥ ७ ॥ · • मुद्गल० नाचराध्दः उपःसन्द लौकिककालविरोपवाचिन इह तुचकालाभिमानवनिहिये मयु- ज्येते । नक्तोबासा नक्तोपोनामिके दिमूर्ती सिन् भवर्तमाने यशे यज्ञकर्मणि उपये आह्वयामि । किमर्थम् । न. अस्पदीयम् इदम् वैद्यामास्तीर्णम् वर्हिः दर्भम् आस आस प्राप्तम् । कीड़यो । सुपेशसा कोभनरूपयुक्ते ॥ ७ ॥ .. ता सु॑जि॒हा उप॑ हृये॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मम् ॥ ८ ॥ ता ॥ सु॒ऽजि॒ह्वौ । उप॑ । ह॒ये॒ । होता॑रा । दैव्या॑ । य॒वी इति॑ य॒ज्ञम् । नः॒ः । य॒क्षताम् । इ॒मम् ॥८॥ 2. ॠर्त मयो देवतानिः विश कु. २. नास्ति वि स कु. ३०३. दाभ्यः दाँता या असज्यमानाः रा रहे । नून चार्थे । मनुध्यद्विलात् अन इत्यस सहनरिव्रतान्न पुराशब्दः अध्यादा | इरानी च पूर्वसिंध काळे पष्टुम् विभकु. ४-४, यत्रे अन्यामक्ता विसा ५. योगाय वि.६ ७. चेदु नि. इनि असिन् यज्ञे आये । अनि अहिपः आमदनाय । अत्र नहि उपवेष्टुम् कि कु. सार्क नि लपं. १३. विशे० दि. म् देवाः दिन रूपं श्र”. ८-८. नाता रात्रिः |उपा आपराधिकं ज्योतिष शुरू | पंवत्र मनि: पेशः' ९. खस्यै साम्ब F