पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ k कावे समाप्ये एकिं कारणम् । असि होता मनुर्हित मनुना प्रजापतिना निहित स्थापित > या मनुशन्द 1 मनुष्येषु निहित उपकारक इत्य ॥ ४ ॥ [ अ १, अ १, र्ब २४ मनुष्यपर्याय 4 येङ्कट॰ अग्ले । सुरातने रथे स्थापयित्वा देवान् स्तुतस्त्वम् आ बह । अनि त्वम्' होता 'मनुष्यै पुरा निहित ॥ ४ ॥ { । मुगल० हृदयाच्दाभिधेयरमन सूचवितुमीळित हूति विशेषगम् । इदशब्दाभिषेय हे अनेईकिन अस्माभिस्तुत सन् मुग्यतमे सुस्मिद्रिये देवान् स्थापयित्वा वर्मभूमी. यह मनुर्दित मनुना मन्त्रेण हितोऽत्र स्थापितस्लम होता देवानामाहाता असि ॥ ४ ॥ स्तृ॒णीत ब॒हि॑िरा॑नु॒षम् घृ॒तष्ठ॑ष्ठं मनी॒षिणः । यत्र॒मृत॑स्य॒ चक्षु॑णम् ॥ ५ ॥ अ॒मृत॑स्य । चक्षि॑णम् ॥ ५ ॥ स्तृ॒र्णांत 1 ब॒हि॑ 1 आ॒नु॒षक् । घृ॒तऽपृ॒ष्व॒म् | म॒पि॒ण॒ । यत्र॑ स्वन्द० "स्लृपात इति भूते काले व्यत्ययेनाय लेतू स्वतन्त वहि दर्भान्। आनुष अनुपगिति नामानुपूर्यस्य | आनुपूर्येण घृतपृष्टम् घृत पृष्ठे यस्य स घृतपृष्ट वहियो युपरि हविरेक्षण धृत सायदै । अथवा ‘शृतम्’ (निध १, १२) हत्युदफ्नाम। वैन स्पृष्टं घृतपृष्ठ प्रोक्षणीभि मोक्षितमित्यर्थं । हे मनीषिण मेघाविनोऽध्ययंत्र यग्न दक्षिष अमृतस्य अमृतसशस्यात्यन्तमृष्टय हविप चलाए दर्शनं सान्विश सत. सर साहित हरिदृश्यत इत्यर्थ । अभिनी अमरणधर्मत्वादमृव । तस्य दर्शन सामपिक विदमधिकरणम् समपेिऽग्निर्हइयत इत्यर्थ ॥ ५ ॥ पेटणीत यहि अनुपम उपरिस्थितप्रज्ञा " यत्र भएत छवि " दृश्यते बर्हिषि ॥ ५ ॥ मुद्गल० हे मनषिण ! बुद्धिमन्त ऋबई दम् स्तृणीत वेदेश्परि भाडादव कन्द्रापि बर्हिर्नामकोऽग्नि सूक्ष्यते। कीदश बहिरामरणीयम् आनुष अनुक्रमण सक्त परस्पर सहम्, घृतष्पृष्टम् 'दुतपूर्णाना सुच। बर्हेिप्यासाद्वितत्वाददृत पृष्ठे उपरिभाग यत्र वर्हिषन्नद् मृतपृष्ठम् : यन यस्मिन् बाईपि अमृतम्य अमृतसमानस्य घृतम्य चाणम् दर्शन भवति ॥ ५ ॥ नि श्र॑यन्तामृता॒वृधो॑ो द्वारो॑ दे॒वीर॑स॒यवः॑ः । अ॒द्या नूनं च॒ यष्ट॑ये ॥ ६ ॥ न 1 श्र॒य॒न्त॒म् । ऋ॒त॒ऽवृध॑ ॥ द्वारे | दे॒ी 1 अ॒स॒श्वत॑ | अ॒द्य ] सू॒नम् | च॒ | यष्टैवे ॥ ६ ॥ १-१ याचं होताऽ मनुना प्रजातिमा निहित स्थापित गनुषुहिनोमानुप मनुषति मनु त्रिं मनु २ नास्ति सा अनुषमित नामानुदून्दम्य । आनुपून प्रतपुरम् । विस्तृत इक्षिण एवं ग्राम। तेन ३३ मनुष्यति मा ४४ मरतान् दन् | वापोभाक्षियमासूष्टव प्रभृपृष्ठम् । परिषद अमृतसहस्य विषम् ६ मधाविनोड मृ । नन् fi'et ●ास्त्र साम८०८ नाहित मे. अभिया आनुष स्पेि ६ नम् f