पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू११, मे १ ] प्रथमं मण्डलम् ७५ 'मिदमधिकरणम् गङ्गायां गाव इति पथा देवसोपे अस्माकं स्वभूतम् कवे ! मेधाविन् । अय कृणुहि कुरु | देवसमीपं नयेत्यर्थः । किमर्थम् । चौतये कामाय भक्षणाय था। यज्ञ | कथं देवाः कामयेरन् हवीधि या भक्षयेयुरित्येवमर्थम् ॥ २ ॥ वेङ्कट० आज्यवन्तम् तनूनपात ! गज्ञम् हविः देवेषु अस्माकम् ! अद्य ऋणु जशनाय ॥ २ ॥ मुद्गल हे कब ! मेधाविन् । अझै ! तनूनपात् ! एतनामस्त्वम् अथ अस्मिन् दिने नः अम्मदीयम् मधुमन्तम् रस्त्रवन्तम् यज्ञम् हरिः चीतयें, मक्षणार्थम् देवेषु कृणुहि कुरू, प्रापय इत्यर्थ ॥ २ ॥

नग॒शंस॑मि॒ह प्रि॒यम॒स्मिन् य॒ज्ञे उप॑ ह्वये | मधु॑जिह्वं हवि॒ष्कृत॑म् ॥ ३ ॥ नरा॒शंस॑म् । इ॒ह । प्रि॒यम् । अ॒स्मिन् य॒ज्ञे । उप॑ । ये॒ । मधु॑ऽजिवम् । ह॒धि॒ऽकृत॑म् ॥ ३ ॥ स्कन्द॰] [नराशंसम् शंसिः स्तुत्यर्थः । नरैः प्रदास्यत इति नाशंसोऽभिः तं नराशंसम् । इद्द मनुष्यलोके । प्रियम् इष्टम् | मनुष्याणां प्रियमित्यर्थः । अस्मिन् यज्ञे उपये मधुजिहम् मधुखादेषु हनिष्ठ जिह्वा यस स मधुजिह्नः | नित्यं गृष्टानां हवियां भवत्यर्थः । अथवा 'जिह्वा' (निघ १, ११) इति वाङ्नाम । मध्वी जिह्वा स स मधुजिह्नः होतृत्वाबग्नेर्देवतानां स्तारकत्वास्ति मधुत्रान्तरम् । सुभगवचन- मित्यर्थः 1 हविष्कृतम् इवियां कर्तारम् ॥ ३ ॥ R बेडूर० नरैः शंसनीयमनिम् प्रियम् इह उपहये । अस्मिन् यज्ञे इति विशववचनम् । मादयितुमिहं इवियां कर्तारम् ॥ ३ ॥ मुद्गल० इह देवयजनदेश अस्मिन, प्रवर्तमाने यज्ञे नराशंसम् एतन्नामकमल उपहृये आह्वयामि । कीदृशम् । श्रियम् देशनां श्रीतिहेतुम् । मधुजिहम् मधुरभापिजिहोपेतम् । विष्कृतम् हृवियो निष्पादकम् ।। ३ ।। अग्ने॑ सु॒खत॑तो॒ रथे॑ दे॒वाँ इ॑वि॒त आ व॑ह | अ॒सि॒ होता मनु॑र्हितः ॥ ४ ॥' अग्ने॑ । सु॒खऽन॑मे । रथे॑ । दे॒वान् । ई@ित ] आ । गृ॒ह॒ | अति॑ि | होता॑ । मनु॑ःऽहितः ॥४॥ एकद० 'डः स्तुतिक्रमेण एतद् रूपम् । धापापस्तुतिसम्बन्धोऽतिः । दे अग्ने ] सुखतमे_रधे ‘सुखै थेभिरून् 'तये' (ऋ ५,५,१ ) †'हुयुग्भिः सुत्रुता रथेन (ॠ ३,५८५३) इति तुल्यार्थेऽन्यत्र तृतीया- ३११ निदुर्शनात्, तृतीयार्थे सप्तम्येषा । सुखत्तमै रधे सुखतमैन रथेन देवान् ईळितः स्तुतः अस्माभिः आवद्द* 5 १-१.“देवसगीएँ नय। मधुमन्तै साइवन्धम् | देवेविति समीपार्थे । गह्रायो घोर इतिवृत् ॥ मैभाविन् ! अद्य फुरु नयं कामाच भक्षणाय वा 1 यज्ञ देवाः कथं कामयेरन् वरील ना भाषेयुरित्यर्थं तत्कीपकरणम् वि. अक्रु. ↑ बीत यज्ञम् मूको. २-२. मराशसः नरैः शस्त इति नराशसहि नृतोकेप्रियं नृणामिएमसिन्यज्ञे उपहये । स्वादेषु हविष्णु जिह्म यस्य त नित्यं मृयनां हविषा गम्रमितारम् । जिल्हा वाचा । मध्वी निद्रा यस होतृत्वाद्रग्निः देवताना रतावकः ॥ स्तरमान्मभुखावत्वम् । इनिषा कर्तारम् कि अछु. ३. महदि दिलपं. ४-४, पाचसातिसँकन्धः॥ हे असे निरनिरायमुले सुत्रमेन रथेन देवान् कस्लाभि: स्तुनः आबद वि' अकु. ↑ इविष्मेरखैः मूको. यू-१०]