पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाग्वेदे समाप्ये [अ १, अ १, व ५४. मुद्रढ० हे अप्रै ! शुषेण शोचिषा त्वदीयश्वेतपदीया विश्वाभिः देवहूतिभिः त्वत्कृतसर्वदेवताह्वान- • साधनच युक्तस्वम् नः अस्मदीयन इमम् स्तोमम् स्तोत्रविशेषम् सुपस्य सेवस्व ॥ १२ ॥ इति प्रथमाष्टके प्रथमाध्याये प्रयोविंशो वगैः ।। JY [१३] st सुस॑मि॑िद्धो न॒ आ व॑ह॒ दे॒वाँ अ॑ग्ने॑ ह॒विष्म॑ते । होत॑ः पावक॒ यदि॑ च ॥ सु॒ऽस॑मिद्धः । नः॒ः । आ । इ॒ह॒ । दे॒वान् । अ॒ग्ने॒ । ह॒विष्म॑त । होत॒रति॑ । पा॒वय॒ यक्षि॑ ॥ च॒ ॥१॥ + । स्कन्द॰ “मुसमिद्धः’ द्वादशर्धमाग्रीसूकम्। सर्वत्र चामोसूक्ते यथाक्रमनैकैकस्यामृचि आसां देवानामेका देवता ॥ इध्मः, तनूनपांव, नराशंस,ळ:, देवर, उधासा नता, दग्या होतात, तिस्रो देवी 1 त्वष्टा, वनस्पतिः स्वाहाकृतय इति । इष्यतेऽसावितीध्मः समिन्धनसम्बद्धोऽसिरच्यते । सुसमिद्धः सुदु दीः नः अस्माकं स्वभृताय आ यह देवान् हे अने ! हवियते यजमानाय । मा च वाशीव केवलम् हे होत ! पावक ! यक्षि च मज च ॥ १ ॥ बेङ्कट० आशेणामग्न्यादयो दैयवाः । समिदानां यज्ञामानामुकिमानमिति । सुतमिद्धः त्वन् अने! लस्माकम् भस्मै' यजमानाय देवान् आ वह होतः | शोधयितः ! तानू यज च ॥ १ ॥ मुगल० 'मुसमिद्धः' इति द्वादशचं द्वितीयं सूक्तम् । काण्यो मेधातिथि ऋषि गायत्रम् । इमोऽग्निः समिद्रोऽसिर्वा तनूनपात् नराशंस इच्ने वीर उपासातव्य होतारौ प्रचेतसी तिलो दॆव्य. सरस्वतीळाभारत्यः त्वष्टा वनस्पतिः स्वादाकृतिरिति क्रमेण प्रत्यूर्व द्वेषवाः | आमीसूहम् । हे अप्रै ! मुसमिद्धः एतनामकरवम् नः अस्मदीयाय हविष्यते यजमानाय तद्नुग्रहार्थम् देवान् आ यह है पायक ! शोभक ! होतः ! होमनिष्पादकाप्ने ! यक्षि च यज च ॥ १ ॥ मधु॑मन्तं तनू॒नपाइ॒ य॒ज्ञं दे॒वेषु॑ नः कवे । अ॒द्या कृ॑णुहि॑ि वी॒तये॑ ॥ २ ॥ मधु॑ऽमन्तम् ॥ त॒नुऽन॒प॒ात् ॥ य॒ज्ञम् । दे॒वेषु॑ । नः॒ः । क॒वै । अद्य । कृणु॒हि॑ | वी॒तये॑ ॥ २ ॥ 4 स्कन्द० मधुमन्तम् मधुस्वाईविभिः सहे तनुनपात् ! आपोऽच तन्त्र उच्यते अन्तरिक्षैवत- श्वान् । तासां नपात् पौत्रः । कोऽसौ | अग्निः । कथम् । अस्य ओषधिवनस्पतयो जायन्ते को धिवनस्पतिभ्य एप जायत इति तस्य सम्योधनम् हे तनूनपात् ! मज़म् देवेषु सामीपिक .१. सोच मूको. २-२ त्रिटिशन द्वितीया नाराशंसी एमिन्धनविशः । भुमिः मुटु मासू १ वे दोनः ! पावक ! यत्र च । ● वि. १. देव्या वि मै. ०७. नून अपनः अन्तर बस्पदिति । अद्रय मेलविनय यसरमाचनुनपाद नि । हे तनूपनादन दिन. पासायमिदम् असिचिव देवनारम सर्वत्र | सुनका मेधातिथितिकस्तृतीया सा नैवान्यैशम् । इयऽमाविनीभ्यः । हे देवभूताय नयनाय । केवरेनाइनेनैव यि कु. ३- नास्ति कु साम्ब ४. क्यो मै. ३ वामा पोल । 1 " ·