पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूं १२, मं ११] प्रथमं मण्डलम् स्कन्द्र० में 'त्यामस्तौप्म' सः नः तादृयें एषा चतुर्थी । अस्माकमयें दे पात्रक ! दीदिवः ! दीप्तिमन् ! अप्रै ! देवान इह आ वह के उच्यते। उप यज्ञम् हविः न यज्ञस्य हवियश्च समीपे नः अस्माकं स्वभूतस्य ॥ १० ॥ वेडट० सः अस्माकम् मानक ! दोष ! असे ! देवान् इद आ वद | दुविः व अस्माकं अटतम् यज्ञम् उप प्राप्तम् ॥ १०॥ . · + मुद्गल हे दीदिनः ! दीप्यमान ! पावक ! गोषक ! और ! सः त्वम् नः अस्मदर्थम् इद् देवयजनदेशे देवान् आ बह । ततः नः अस्मदीयम् यज्ञम् तऋत्यम् हरिश्च उप देवसमीपे प्रापयेति शेषः ॥ १० ॥ स नः॒ः स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा | र॒यिं वी॒रव॑ती॒मप॑म् ॥ ११ ॥ सः । नः॒ । स्तवा॑नः ! आ । भर॒ । गा॒ाय॒त्रेण॑ । नवी॑या । र॒यिम् । वी॒रऽव॑म् । इपेम्॥ ११ ॥ स्कन्द० सः नः अस्मदम् रतवानः स्तूयमानः अस्माभिः आ भर आाहर आनय | केन स्ववानः गायत्रेणे गायतेरचेतिकर्मण एतद्रूपम् । स्तवैन नवीयसा नववरेण अन्यैरकृतपूर्वेण किमाहराणि उच्यते । रयिम् धनम् वीरवतीम् पुत्रसंयुक्ताम् इषम् अहं च ॥ ११ ॥ वेङ्कट० सः अस्मभ्यं स्तूयमानः गायनेश साम्ना नवतरेण रयिम् वीरयुक्तम् अन्नं च माहर ! ११ ।। मुनल० हे आते ! नवीयसा नवतरेण अद्य संपावितेन गायत्रेण गायीदानेन सुकेन रतवानः स्वयमानः सः त्वम् नः अस्मदर्थम् रयिम् धनम् दीरवतीम् ऋरपुत्रप्रभृत्यपत्ययुक्ताम् इपम् अग्रज्ञ आ भर संपादय ॥ ११ ॥ अग्ने॑ शु॒क्रेण॑ श॒ोचि॑षा॒ विश्वा॑भिर्दे॒वह॑तिभिः । इ॒मं स्तोम॑ जुषस्व नः ॥ १२ ॥ 21 · } अग्ने॑ । शु॒त्रे॒ण॑ । श॒ोचिषा॑ । चि॒िश्वा॑भिः 1 दे॒वहू॑तिऽभिः ॥ इ॒मम् । स्तोम॑म् । जु॒प॒स्य॒ ॥ नः॒ ॥१२॥ स्कन्द्र० 'अप्ने ! शु॒क्रेण शुद्धवर्णेन शोचिपा ज्वालानामैतद् (तु निम १,१६ ) | ज्वलता | कैन । सामर्थ्या- दारमना । विश्वाभिः सर्वामिश्च देवहूतिभिः देवहानैः इमम् स्तोमम् उपस्व सेव नः अस्माकं स्वमूतम् | स्वयं च शृणु देवांश सर्वान् धायकानाहग इत्यर्थः ॥ १२ ॥ घेङ्कट० अग्ने ! ज्वलता तेजसा सर्वैश्च देवाहानैः युक्तःरत्वम् इमम् स्तोमम् सैवस्व नः ॥ १२ ॥ St 1-1. नास्ति मूको. समापे इदानथ नः विः अ कुं. २२. स स्वमर्थाय | देशोधातः !! | देवानः सहविपेोः ^३. नास्ति लपं. ४.४ अस्माभिः सूयमानः आहर स्तवनेन नउतरेणान्यैरे- पूर्वेण धने पुत्रवन्तमन्नञ्चनिय नः विक्ष कु. ५. नास्ति वि. ६-६. अग्ने आमना शुलन ज्वलनात्मना सोभिर्देवाहानैः इम। स्तुलिं वस्त्र । अस्त्वमूताम् | त्वं श्रुत्वा सर्वान् देवान् भवधिला आप इत्यर्थः वि.