पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ ऋग्वेदे समाप्ये [ अ १, अ १, च २३ चेङ्कट० बविंम् अग्निम् उप स्तुहि सत्यधर्माणम् यज्ञे स्थान रक्षसा चावयितारम् ॥ ७ ॥ मुद्गल हे स्तोतृसत्र ' अध्वरे नौ अनिम् उप स्तुहि उपेत्य स्तुतिं कुरु । कोदृशम् । कविम् मेधाविनम् सत्यधर्माणम् सत्यवद्रुनरूपेण धर्मेणोपेतम् देवम् द्योतमानम् अमोबचात्तनम् अमीबाना शत्रूणा घातकम् ॥ ७ ॥ यस्मि॑ग्ने॑ ह॒नप्प॑तिर्दृतं दे॑व सप॒र्यति॑ । तस्य॑ स्म शावि॒ता भ॑न ॥ ८ ॥ य । लाम् । अ॒ग्ने॒ण॑ ह॒न ऽप॑ति । दुतम् । दे॒न॒ । पर्यति॑ | तस्ये॑ । रम॒ । प्र॒ऽअ॒वि॒ता | भञ ॥॥ । 1 स्कन्द्र० "यस्त्वान् हे अमे 1 हष्मति हमि स्वामी अस्मादियंत्रमान दूतम् हे देव । सपयेति परिचरति तस्य रम भाविता प्रकण रक्षिता भव* ॥ ८ ॥ थेङ्कट० य त्वाम् अप्रै ' यत्रमान दूतम् देव परिचरति, रास्य त्व प्रकर्पेण रक्षक भव । रम इति 1 पूरणम् ॥ ८ ॥ मुट्ठल० हे अप्न देर ' य हविष्पति यजमान देवदूतम् लाम् सपयति परिचरति तस्य यजमानस्य श्रावता मवमय रक्षको भर ॥ ८ ॥ यो अ॒ग्निं दे॒वतये ह॒निष्म आ॒निना॑सति । तस्मै पानक मूळय ॥ ९ ॥ य । अ॒ग्निम् । दे॒ऽसी॑तये । ह॒निन् । आ॒ऽनिवा॑सति । तसै । पात्र ॥ भृळय ॥ ९ ॥ एन्दु० १५ मरन्तम् अग्निम् देववीतये चीतित्य मानाओं था 1 देवान् प्रति गमनाय देवाना घा हृत्रिर्भक्षणाय हविष्मान् हृविस्सयुक्तो यजमान आविवासात निवासा परिचययाम् (तु निघ ३,५ ) भिमुरूमेन परिचरति । तस्मै द्वितीयायें चतुर्येयात हे पावक शोधयित मूळय ॥ ९ ॥ बेङ्कट० य अक्षम् यज्ञार्थम् हविष्मान् परिचरति तरी पावक सुरमुत्पादय ॥ ९ ॥ 1 मुद्गल द्वादम्मान, इवियुक्त म यतमान दववीतये देवाना हविर्भक्षणद्वैतुषागार्थम् अग्निम् आदि बाराति अग्ने समीपे विशेषणागत्य परिचयां करोति । हे पावक 1 भने । तस्मै हळया स सुख ॥ ९ ॥ स नः॑ पानक दी॑दि॒योऽग्ने॑ दे॒न इ॒हा व॑ह । उप॑ य॒ज्ञं ह॒जिथ॑ नः ॥ १० ॥ स । न॒ । पा॒न॒दी॑दि॒ऽन॒॒ अग्ने॑ दे॒शन्] [ इ॒ह । आ वि॑ह॒ | उप॑ । य॒ज्ञम् | हुन । च॒ । न ॥१०॥ 1 मी भवन्तम यनेषु विएप २ नामित वि. मानती वा परिचरन तस्य प्रणा गरविकु ३ यि दिएप ४४ हे मन यरवा इविष वाम गौ च । देवानां विभक्षुणाव देवान् पनि गमनाय वा हरिरसयुक्त यजमान ५५ य अधि मासिमान्यन परिचरन विविवामा परिचयायाम् 4 मुग्मन् सामने ↑ बोसूको से कानु को