पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२१, मं १] प्रथमं मण्डलम् [१२] अ॒ग्नि॑ि दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑द॒सम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥१॥ ६०. अ॒ग्निम् । दु॒तन् । वृ॑णी॒महे॒ । होता॑रम् । वि॒श्वश्वे॑दसम् । अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥ १ ॥ स्कन्द० "अमिं मेधातिथिः काण्वः' ( इ.ऋथ १,१२ ) । 'अनि दूतम्' इत्यादि मेधातिथिनम कण्वपुत्रोऽ- पश्यत् । 'अर्मि दूतम् इत्माग्नेयम्' (तु.ऋअ १,१२) । 'अभिं दूतम्' इत्येतत् यूतमप्निदेवतम् । सन्डेशन यः प्रेष्यते स दूत उच्यते । अभिम् दूतम् देषान् प्रति सन्देशेन गन्वारम् वृणीमहे ययमभ्यर्थयामहे । न केवल दूतमेव । किन्तर्हि । होतारम् च तेन धिष्ठितो मानुषो होता होने कर्तुं शक्नोति नाधिष्ठितः 1 क्रियाशब्दो वा होतृशन्दः । होतारं च देवानाम् । कीदृशम् । विश्ववेदसम् 'वेदः' (निघ २,१०) इति धननाम । सवैधनं सर्वप्रज्ञं था। कं होतारम् । अस्य प्रकृतस्य यक्षस्य सुमतुम् सुक्रर्माण | सुज्ञं या ॥ १ ॥ येङ्कट० मेधातिथिः काण्वः । अप्तिम् दूतम् ऋणीमहे होतारम् सर्वधनिनम् अस्य यज्ञस्य सुप्रज्ञम् ॥ १ ॥ मुद्गल चतुर्थेऽनुवाकेषट् सूकानि 1 छन 'अभिम् दूतम्' इति द्वादशचं प्रथमं सूक्तम् । ऋण्वपुत्रो मेधातिथि: ऋषि । गायनम् । कविता ॥ अभिम् योदृशम् । दूतम् देवतम् अस्मिन् कर्मेणि वृणीमहे संभजामः । पुनः कीदाम् | होतारम् देवानामाहातारम् विश्ववेदसम् सर्वधनोपेतम् अस्य अवर्तमानस्य यशस्य निष्पादकत्वेन ऋतूम् शोभनकर्माणम् ॥ १ ॥ अ॒ग्निम॑रि॑न॒ हवी॑म॒भि॒ः सदा॑ ह॒वन्त वि॒श्पति॑म् । ह॒व्य॒वाने॑ पु॒रुप्रि॒यम् ॥ २ ॥ अ॒ग्निम्ऽअ॒ग्निम् ॥ ह॒वी॑मऽभिः । सदा॑ । उ॒न्त॒ | वि॒श्पति॑म् । ह॒व्य॒ऽवाह॑म् | पु॒रु॒ऽप्रि॒षम् ॥२॥ स्कम्५० अमिममिम् यावान् कश्चिदभि. सर्वम् । हवीमभिः काद्धानकरणमैन्यैः रादा सर्वदा हवन्त आह्वयन्नि यष्टारः । विज्ञतिम् मनुष्याणां स्वामिनम् हव्यवाड्म् हचिप वोडारम् पुरुप्रियम् यहूनामिष्टम् ॥ १ ॥ ० अग्निम् एव सदा मायन्ति नराः विशा पति हवियां वोढारं बहूनां विषम् ॥ २ ॥ मुद्गल अमितम् माहवनीयादिभेदेन चीप्सा | सम् हवीमभिः आह्वानकरणैर्मन्थेः सदा हवन्त निरन्तरमनुष्टावार भाइयन्ति। कीदृशम् । निश्पतिम् विश मन्शानां होत्रादीनां पास्कम् हन्यवाहम् यजमानसमर्पिसरप इवियरो देवान् प्रति घोढारम् अत एव पुरुप्रियम् बहूनां श्रीरयापदम् ॥ २ ॥ अग्ने॑ दे॒वाँ इ॒हा ब॑ह जानो वृ॒क्तप । असि॒ होता॑ न ईंडच॑ः ॥ ३ ॥ अग्ने॑ ॥ दे॒चान् । इ॒ह 1 आ । वह॒ । ज॒न॒नः | यु॒क्तऽव॑हि॒षे 1 अति॑ । होता॑ ॥ नः॒ः । ई॒ढप॑ः ॥३॥ 1 १०१. अझिं दूतमेश्यनेयम् । दूतः | अप्रि देवान् ति स्नानुगन्दारमानदे। अभिनापञ्जिन मानहार यादमधन का अप्रत्य कु. ↑मास्तिमुको. १. करिएपं. ३०३. माहि करनेट सामनवोदार बहुनामिटम् विकु. ५... समसा वि.४४