पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ ऋग्वेद सभाप्ये अ अ पर मा॒ायाभि॑रिन्द्र मा॒ायिनं॑ त्वं शुष्णमय विरः । वि॒दुष्टे तस्य॒ मेधि॑रा॒स्ते श्रृद॒स्पृत्ति ॥७॥ मा॒याभि॑ः । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् | सु॒ष्ण॑म् । अव॑ | अ॒तः । वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेपा॑न् | नवस | उत् | तिर् ॥ ७ ॥ स्कन्द० "माया' (निघ. ३,९) इति प्रज्ञानाम प्रज्ञाभिः | हे इन्द्र ! मायिनम् अविसन्धान यज्ञायुक्तम् । शुष्णम् शुभ्णनामानमसुरम् । अवातिरः अवत्तिरतिर्बंधकर्मा । हतवान् | यश्चेन्द्रः असि, विदुष्टे तस्य जानन्ति त्याम् मेधिराः यज्ञबन्तः यज्ञकारिणः । कतमे | सामर्थ्यादस्मदीया ऋत्विजः पुत्रपौत्रादिका था। एकात्या भक्तवया त्वन्माद्दारग्यज्ञानाभियुक्तानां तेषाम् अवास्ति अनानि उत्तिर तिरतिर्वृद्धवर्धः । ऊध्वं वर्धय | उत्तरोत्तरवृद्धया वर्धयेत्यर्थः ॥ ७ ॥ बेङ्कट० मायाभिः एच इन्द्र ! त्वम् मायाचिने झुणासुरं व्यनाशयः । ऋष तत् कर्म प्राज्ञा ज्ञानन्ति । तेपाम् अस्माकं वर्धय भन्नानि ॥ ७ ॥ मुगल० है हुन्छ ! लम्, मायिनम् नानाविधकपटोपेतम् शुष्णम् भूवान शोषणहेतुम् एतन्नामकमसुरम् मायाभिः तत्प्रतिकूलैः कृपढविशेषैः अवातिरः हिसितवानसि । मेधिराः मेधावन्तः तस्य तादशस्य ते तव भहिमानम् विदुः जानन्ति । तेषाम् जानवामनुष्टातृष्णाम् श्रवासि सन्नानि उत्तिर वर्धय ॥ ७ ॥ इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूपत | स॒हस्स्रं यस्य॑ रा॒तय॑ उ॒त वा सन्ति॒ भूर्य॑सीः ॥८॥ इन्द्र॑म् ॥ ईशा॑नम् । ओज॑सा । अ॒भि । स्तोमा॑ः । स॒हस्र॑म् । यस्मै॑ । रा॒तये॑ः । उ॒त । वा । सन्ति । भूर्यसीः ॥ ८ ॥ अनूपत । स्कन्द० इन्द्रम् ईशानम् सर्वक्ष्य प्रभवन्तम् । फेन हेतुमा । ओजसा बलेन हेतुना । अभि स्तोमा अनूषत अस्मदीयाः स्वोमा अमिटुववन्तः यस्य इन्द्रस्य | किम् उच्यते राहलम्, यस्य रातयः स्तोतृभ्यो दानानि । उव वा उतेत्यप्ययें। क्षपि वा सन्ति भूमसौः सहस्रादपि बहुवराः यः स्वोनृभ्योऽत्मन्तं यहूनि दानानि ददासीत्यर्थ. * ॥ ८ ॥ चेङ्कट० इन्द्रम् ईश्वरं बलेन सवैल भस्मदीयाः स्लोमाः अभ्य X सहस्रसंरयायुक्तानि यस्य दानानि । भपि वा विद्यन्ते भूर्यासोति ॥ ८ ॥ मुद्गल स्तोमाः स्तोतारः ऋत्विज्ञः ओजसा बटेन ईशानम् जगतो नियामकम् इन्द्रम् अभ्यनूषत सर्वश्र स्नुवन्तः । यम्य इन्द्रस्य रातयः धनदानानि सहनम् सहससंख्योपैथानि सन्ति । उत था अथवा भूयमीः बद्धाः ॥ ८ ॥ इति प्रथमाटके प्रथमाध्याये एकविंशो वर्गः ॥ इति प्रथमे मण्डले तृतीयोऽनुवाकः ॥ मी: ४. १.१. हे ज्ञान अनिमन्धायुतं शुष्णनामानमगुर हतषान् । अवनिरनिः वधे । यश्चे- व वा सन्मादाम्याद ज्ञानाभिदुकानां ग्रामन्नन साम्ब ५०५ इन्द्र सांस्य भगवन्तं २१ नास्ति साम् वि. हेतुनासदीया रोमा मैं नास्ति रूपं. अभियन्तः । यम्पादपि बहुगरा था। यःमः शि६. भारित साम्य भनिन्तिवमै