पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११, ६ प्रथमं मण्डलम् - मुद्गल०. चलनामकः कश्चिदुसुरः दैवसंवन्धिनीर्गा, वपस सिंश्चिद् विले गोपितवान् । तदानीमिन्द्रस्त- दिलं स्वसैन्येन समावृत्य तस्माद्विलाद् गाः चित्सारयामास । हे अद्रिवः | वायुचेन्द्र ! त्वम् गोमतः वलस्य गोभिर्युक्तस्य वनामकस्यासुरस्य सम्बन्धि बिल्म् अपाबा स्वसैन्यमुखेन अपावृतवानसि । तदानीम् तुज्यमानाराः वलेन हिंसनानाः देवाः अबिभ्युषः त्वदीयरक्षया बलादभीताः सन्तः त्वाम् आदिपुः प्राप्तवन्तः ॥ ५ ॥ ता र रातिभिः प्रत्या॑यै॒ सिन्धु॑मा॒ाबद॑न् । उपा॑तिष्ठन्त गिर्वणो वि॒द्वृष्टे तस्य॑ का॒रवः॑ ॥६॥ तये॑ । अ॒हम् । शूर॒ ॥ रा॒तिऽभि॑ः । प्रति॑ । आ॒य॒म् । सिन्धु॑म् । आ॒ऽवद॑न् । उप॑ । स॒ति॑ष्ठ॒न्त॒ । गिर्वणः । वि॒दुः । ते॒ । तस्य॑ । का॒रवः॑ः ॥ ६॥ । स्कन्द्र० तब अहम् शूर | रातिभिः देतायियं तृतीया | स्वरेतृभ्यो यानि महान्छि दानानि र्हेतुभूतैः । तैरत्साहित इत्यर्थः । अथवा प्रयोजनस्यात्र हेतुत्वेन विवक्षा | तब सोमदानैर्हेतुभूतैः । तुभ्यं सोमं दातुमित्यर्थः । प्रत्यायम् प्रत्यागमम् सिन्धुम् स्यन्वू प्रस्मवणे इत्यस्यैतद्रूपम् । स्यन्दितारं सोम॑म् | यज्ञोत्तरसमाती यद् गमनं तदपेक्षोऽत्र प्रत्यागमनध्यप्रदेशः । धास्ययनुवादी वा प्रतिशब्दः आगममित्यर्थ । आवदन आमिमुख्येन बदन् । किम् । सामर्थ्यात् स्तुतीः । न च कैवलोऽहम् । किन्तर्हि । अन्येऽप्यूलिज ऋपयो वा उपातिष्ठन्त उपस्थितवन्तः स्वां स्तुतिभि । गिर्वण ! स्तुतिभिः सम्भवनीय स्तुतीनां था सम्भवः ! फिल्म विदुटे तस्य कारव. ते वस्येत्युभवन्न द्वितीयायें पछी । तच्छन्दश्रुतेइच योग्यार्थसम्बन्धो यच्छन्दोऽध्याहर्तव्यः । य उक्तगुण विदुः जानन्ति स्त्रां तं कारवः स्तोतॄनामैतद् (रा. निघ २,१६) । अन्येऽपि स्तोतार ॥ ६ ॥ ● 1 वेङ्कट० 'तव अद्भूशर ! रातिभिः त्वत्तः अहं घर ! धनानि गृहीत्वा प्रतिगतधानहिन कुतस्त्वमानि धनानि लब्धानीति प्रगृह्ण तव भगानां श्यन्दनमाभिमुख्येन वदन् इन्द्रादिमानि] लम्घानि इति माम् उपाविष्ठन्त मध्वगाः । गीर्भिर्वननीय ! सवा तत् कर्म प्राज्ञा जानन्ति । द्वेपामस्माकं घर्धयात्रानीतिः ॥ ६ ॥ मुद्गल० है सूर ! इन्ह! तव राविभिः स्वदीयैर्घनदानैर्निमित्तभूतैः अहम् होता प्रत्यायम् त्वां पुनरागतोऽस्मि । पुरा बहुषु कर्मसु श्वत्तो धनस्य यब्धत्वाइस्मिन् कर्मणि प्रत्यागमनमित्युच्यते । कि कुर्वन् । सिन्धुम् स्यन्दुमाने सोसम् आवदन असिन सोमयाग त्वदीयौ घनदानकीर्ति प्रकटयानत्यर्थः । हे गिर्वणः | गोभिर्यननीयॆन्द्र ! वारवः कर्तारः ऋत्विग्यजमानाः उपातिष्ठन्त पुरा धनलाभार्थं त्वामुपस्थिरावन्तः । उपस्थाय च तस्य ताशस्यौदार्योपेतस्य ते तव धनदानम् विदुः ज्ञानन्ति ॥ ६ ॥ १-१. दे शूर तव सोमप्रदानै: हेतुभूतैः अस्यागम स्वन्दितारं सोममाभिमुख्येन तदम्रन्दू आग्नपणे । है इन्द्र ! व स्तोतुभ्यः प्रसूत ददासि | तस्याहृद च सोमंचावन्नुस्वा प्रत्यागच्छामि रम ॥ न च केवलोऽमन्ये लियो या सुतिभिषयाठिन्त्र स्तुतिमतः !| त्रिञ्च विदुः ते तस्य ला तम् । यगि स्। अन्येऽपि स्तोतारः तवा विभुः । यस्त्वमेवमुक्तयः सोमय को. २-२. लोई घर रातिभि सोहं घर धनानि गृहीत्वा प्रत्यागत स्यन्दिवार सो प्रति अभिमुनादन् । न केवलमहमन्येप्युपस्थितन्तः पयो ग्रीभिर्बननीय ! य एवम्भूतः सेविदुः स्वीकारः साम्ब ↑मगृसः साम्य वि. मन्दाभिननि सास्ते तस्य कु; सा तत् साम्दा ३. चौदा० वि.