पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुग्वेदे सभाप्ये [ अ १, अ १, व ११ स्कन्द पुराभिमुपुराणा मेत्ता | युवा तरुण कवि मेधावी | अमितौजा अपरिमितबल अायन। जेन्सन एन प्रभुता इत्यर्थ | क | इन्द्र | कीदृश । विश्वस्य वर्मण धर्ता सर्वस्य कर्मणो धारयिता । यात्रद्धि स्केञ्चित् कर्मास्य | साधारण तद् सृष्टवायतम् || वृष्टिश्वेन्द्रायत्ता । अतो बृष्टिद्वारण सर्वस्य कर्मणो धारयितन्द्र । वज्रा बज्रगन् । पुरुष्टुत बहुभि स्तुत ॥ ४ ॥ बेङ्कट० पुराम् भेत्ता युवा अान्वकर्मा अमितबल आसीत् इन्द्र विश्वस्य कर्मण धर्ता बन्जी भि an मुद्गल० सयम् इन्द्र उच्यमानगुणयुक्त अनामत सम्पन्न । कीटशगुणक इति। तदुच्यते । पुराम् असुरपुराणाम् भिन्दु भत्ता युवा बलीपरिवादिदार्थंकरहित कवि मेधावी अमितौजा प्रभूतवल विश्वस्य कर्मण कृत्स्नस्य ज्योतिष्टोमादे धर्ता पोषक बज्रा यजमानरक्षणार्थं सर्वदा वन्नयुक्त पुरुष्टुत बहुविधे तत्तत्कर्मणि स्तुत ॥ ४ ॥ P सं व॒लस्य॒ गोम॒तोऽपा॑ग्रहि॑िवो॒ो बिल॑म् ॥ त्वा॑ दे॒वा अरि॑भ्यु॒पस्तु॒ज्यमा॑नास आनषुः ॥५॥ त्वम् । व॒स्ये॑ । गोऽव॑त । अप॑ । अ॒प | अ॒द्वइन । बिर्लग 1, त्वाम्। दे॒षा । अरि॑भ्युप । तुज्यमोनास । आनषु ॥ ५ ॥ सन्द० च (निघ ९,१०) इति मेघनाम | लम् मेघस्य गोमत उदकवत अपाय अपावृतजान् अपाटणोषि वा' है इन्द्र ! अद्रिव । वज्रिन् बिम् उदकनिर्गमनच्छिदम् । किञ्च त्वा देवा अग्रिभ्युप | अनैतरयिण इतिहासमाचक्षते–'इद्रो वै टन हनिष्यन् सर्वा देवता क्षत्रवादनु भोपविष्टव्यमुपमा हुयध्वमिति । तथति त इनिग्यत आद्र्वन् । साऽवन्मा ने हनिप्यन्त आद्रयन्ति हन्तेमान भोपया इति तानभि प्रादवसात् । तम्य रामधादायमाणा विश्वे दवा अद्रवन् | मस्तो हैन नाव र भगवो वीरयेउनमेत वाच हृदन्त उपातिष्ठन्त (एना ३ २०) इति । एतदुच्यते । त्वा देवा भरत । अविम्युष । प्रथमार्थे द्वितीयैत्रश । अत्रिभवास बृनधासाद्भोता तुज्यमानास मैतत् ( त निघ २,१५) । त्वरमाणा आविषु अनि गाय । शुद्धोऽपि सोपसर्गार्यो द्रव्य | अनुगनवम्त ॥ ५ ॥ चेङ्कट॰ त्वम् बलासुरस्य गृहीरापयो अपातयानसि बांग्रेन् विरम् | ‘इन्द्रा दल्स्य बिलमपौत् स य उत्तम परासीत्' (वं २, १, ५, १ ) इति ब्राह्मणम् । त्वाम् अत्रे गधन्त देवा अभिवास माधानात् एणिभिर्दिस्यमाना १° तब जयार्थम् भागता ॥ ५ ॥ 1 ११ अनुरपुरा मेयुक्त युवा वरुण वा अपरिचित | जमश । शद्र इंद्रियवदः । परमेश्वयन था । स्वणो धानवेता । सवाणि कर्माणि बृटयावतान्येव सा इन्द्रायत्ता । मनं एव दो बानु हुमिन त्रिभ २-३ साई'

  • नगु° विम

ग्रमा उत्कात । समुन्] सैन्यायामिति साभार बृधानम् भूको २ वान विभ म ५ पुराणाम् वि मै ६६अदि वस्य मेषस्य "हंदो के पुत्र इलियन् प्रिया ३, २०) इन अवभिनायै ।यां देवा अविभिग्राम । जनि शराः । वृत्रज्ञानादमीचा 1 अन्वन् ममता शिवमन्यगच्छन् कि गा? ८ नाहिन सकु माग माम मार्य दिई ● मास्ति ३०.१० तन्वयार्थ साख तानू रिलायें ९