पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ११, ३ ] प्रथमं मण्डलम् चेङ्कट० इन्द्र ! दैवया राख्ये सति बालेनो चयं न वृत्तचित् अविभिम' | बलस्य पते ! त्वाम् च प्रकर्षेण अभिष्टुमो जेतारम् अपराजितम् ॥ २ ॥ मुद्गल० है शवसन्सते ! वलस्य पालक ! इन्द्र! ते तव सख्ये अनुमहप्रयुक्ते सखित्वे वर्तमाना वयम् वाजिनः अनवन्तो भूत्वा मा भेम शत्रुभ्योभीत माताः मा भूम। अतः त्वाम् अभयहेतुम् अभि प्र णोनुमा सर्वतः प्रकर्येण स्तुमः | फोटशं त्वाम् | जेतारम् युद्धेषु जयशीलम् । अपराजितम् क्यापि पराजय- रहितम् ॥ २ ॥ पूर्वीरिन्द्र॑स्य रा॒तयो॒ो न वि द॑स्य॒न्त्सू॒तय॑ः । यदी॑ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ो मंह॑ते म॒घम् ॥३॥ पु॒र्वीः । इन्द्र॑स्य । रा॒तयः॑ः । न । वि । दू॒स्य॒न्ति॒ । उ॒तये॑ । यदि । वाज॑स्प | गोऽम॑तः । स्तो॒तृऽभ्य॑ | म॑हि॑ते । म॒घम् ॥ ३ ॥ स्फन्द० पूर्वीः इन्द्रस्य 'पूर्वकाले प्रवृत्ता. चिरन्तन्थः । इन्द्रस्य रातयः दानानि न विदस्यन्ति यत्ययमुपे- व्यस्य स्थाने । दस्यतिः क्षयार्थः । गोपक्षीयन्ते । ऊतयः पालनानि च । यदि शुद्धोऽध्ययं यादे. अपिसात- स्वार्धे इष्टव्यः । यद्यपि बाजस्म गोगतः द्वितीयार्थे षष्ठी। बाजे गोमधं गोभिः सहितम् । स्वोतृ- भ्यः मंहते दानकमोऽयं महत्तिः । ददाति मघम् धनं च । एतदुक्तं भवति । यद्यप्यन्येभ्योऽपि स्तोतृभ्यो- ऽवं गां धनं चन्द्रो युदाति । तथापि प्रभूराधनश्वात्रैवाय पूर्वदानानि पालनाने चक्षीयन्ते । अत्यन्त- प्रभूतधन इत्यर्थः ॥ ३ ॥ चेङ्कट० "बहूनि इन्द्रस्य दानानि रक्षणानि च न भ्यन्त्युपर्युपर वर्धन्ते । यदि अयम् अन्नस्य गोयुक्तस्य स्तोतृभ्यः 'महनीय सङ्घ प्रयच्छति । तदानी तेन दत्तानि धनानि तन्मुखानि रक्षणानि चनशुष्यन्ति बहुवादिति ॥ ३ ॥ मुद्गल० इन्द्रस्य सम्बन्धिन्वः रातयः धनदानानि पूर्वीः अनादिकालसिहाः । अस्येन्द्रस्य सर्वदा यष्टभ्यो धनदानमेव स्वभाव इत्यर्थः । एवं साते इदानीम्तनोऽपि यजमानः स्तोतृभ्यः ऋविग्भ्यः गोमतः गोस- हितस्य वाजस्य अन्तस्य पर्यातम् मघम् धनम् यदि मंहते दक्षिणारूपेण ददाति तदानीम् उतयः बहुधनदानपूर्वक इन्द्रस सद्विषयाणि रक्षणानि न दिदस्यन्ति विशेषेण नोपक्षीयन्ते ॥ ३ ॥ पु॒रां भि॒न्दुर्युर्वा क॒विरर्मितौंजा अजायत । इन्द्रो विव॑स्य॒ कर्म॑णो ध॒ वज्री पु॑रुहू॒तः ॥४॥ पु॒राम् । मि॒न्दुः । यु॒वः॑ । क॒विः । अर्मितऽओजा: । अ॒जायत । इन्द्र॑ः । त्रिश्च॑स्य । कर्म॑णः । धर्वा । य॒ञ्जी । पुरु॒ऽस्तुतः ॥ ४ ॥ १-१. नास्ति वि. २. विभेम मुफो; विभिमः शृशोधः ३३. नास्ति जिंक्ष कु कालप्रवृ" मूको; ‘वृत्तेः साम्ञ'. ४-४. विः उपे । नोपीयन्ते । पान्नानि च । यद्यपि बाजगोभितम् ॥ अमि हस् । स्त्रोतृम्यो पत्र ददानि मर्प रायेः । मही दाने अन्नध्ने अन्येभ्योपि दानपक्षीय भूतलाद विश. "यने तान्य ज्योतिः अत्यन्त मूको. ५.५ त्रुटितम विन्यस्य साम्. ६. परिव° साम्ब ७०७. महनीय अ; महनीय स० साम्ब कु.