पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये [ ११ ] इन्द्रं॒ रिश्वा॑ अनी॑च॒थन् सम॒न॒व्य॑चर्स गिर॑ः। र॒थीत॑णि॑ र॒थीनां॒ां राजा॑नां॒ां सत्प॑ति॒ पति॑म् ॥१॥ [ अ अ १, ३०१ इन्द्र॑म् । वि॒िश्वा॑ । अ॒नी॒नृ॒ध॒न् । स॒मु॒द्रऽन्य॑च॒सम् । गिरः॑ । र॒यिऽत॑मम् । र॒थिना॑म् । वाजा॑नाम् । सत्ऽप॑तिम् । पति॑म् ॥ १ ॥ सन्द० 'जता नामोत्तम सूत मासान् | इन्द्रम् विश्वास अनावृवन् वर्धितत्य वर्धयन्तु बा । समुद्रव्यचसम् व्यचो व्यातिरप्यते । 'न ते निष्क' (२७,०१,६), 'रामा विव्याच' (३,३६,८) इत्यादी सर्व व्यापयर्थ | समुद्रस्येर व्याप्तिर्यस्य स समुद्रव्यचा त समुद्रध्यसम् सत्रैव्यापिनमित्यर्थ | गिर स्तुतय | कोदशम् । रथीतमम् रथ यो नयति, तत्रस्थो या युध्यते, स रथी । अन्येपाम् रथानाम् साशादतिशयेन रथिनम् | बापानाम् इति पन्टी पनिम् इत्येतेन सम्बध्यते । अन्ताना स्वामिन सता च पायतारम् ॥ १ ॥ घेङ्कट० जेता साधुच्छन्दसर । इन्द्र विदवा स्तोतॄणा "गिर अर्धयन् | अन्तरिक्षस्येव यस्य •याति ॥ अतिशयन रथिनम् स्थानाम् अजाना सता च पतिम् ॥ १ ॥ मुगल 'इन्द्र 'विश्वा' इत्यष्ट चतुर्थ सूक्ष्म मधुच्छन्दम पुरे जेतृनामक अनुष्टुप् | इन्द्र | विला सर्वां गिर स्मदीया स्तुत्य इन्द्रमान घधिपत्य । कीदृशमिन्द्रम् । समुद्रयाचसम् समुद्रअद् च्याप्तयन्तम्। रथानाम् रथयुक्ताना योदघृणा मध्ये रथातमम् अतिशगेन रथयुक्तम् । भानानाम् लग्नानाम् पतिम् स्वामिनम् सम्पतिम् सता सम्मार्गतिना पाल्कम् ॥१॥ स॒र्ये त॑ इन्द्र वा॒ाजिनो॒ मा भैम शनसस्पते । त्वाम॒भि प्र णमो जेता॑र॒मप॑राजितम् ॥२॥ स॒रये । ते॒ । इ॒न्द्र॒ । वा॒जिन॑ | मा | भेम | शत्रुस । ए॒ते । वाम् | अ॒भि | अ 1 नो॒नुम् । चेतारम् | अपराऽजितम् ॥ २ ॥ सन्द० सख्ये इति सहमी निर्देशाद् वर्तमाना इति वास्यशेष । सरये तत्र वर्तमाना वय हे इन्द्र | वाचित हरिरंक्षणमान्नेन स्तुयन्त | त्या हरियायत इत्यर्थ मा म सत्प्रसादात् कुत्तचिदपि मा भैम हेलस्य | रचामिन | पालयित | वर । नच मुधैवासय प्रार्थयाम है। कि तर्हि । ल्वाम् अनि प्रषानुम नु स्तुती | पीन पुम्पे चान बडो लुक् । मशब्द | प्रण पुन पुनरभिद्रुम | कीरशम् । जेनारम् शत्रूणाम् अपराचिनम् च शत्रुभिः ॥ २ ॥ ९ १-१ गरय सु जेना नारामै सूक्तं मधुच्छम उच्यते । अस्य मधुच्छन्दमयतम स्तमिविया भीक्षिति नाम मधुन्द पुनमाि म्य मारवि मादा वा स्था। अमरी रविना २२ गिर अबृधशाध्य पथयन्तु वा व्यन व्यायै समुद्रस्येत्र ३ मधु ४४ भुटिनम् वि५ नारित साम्य ६ नास्ति विम्म.. शिम मनीमा प्राथना । दिनदि लाम ९९ हे साये माना परि दविया म मु नपाएको