पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १० मे १२ ] प्रथम मण्डलम् साभिमुरन क्षित्र पिम इन्द्र कौशिक | अस्मक महृप्यन् सोम नयतमम् आयु च सुष्टु प्रवर्धय । कुह च सहस्रधनस्य समक्तार मधुच्छन्वससृषित् ॥११॥ मुगल० हे इन्द्र ! तु क्षिप्रम् न अस्मान् प्रति आ गच्छति शेष । हे बौशिक | कुशिकस्य पुवेन्द्र | मन्दसान हृष्टो भूत्वा सुतम अभिपुत सोमम् पिद । यद्यपि विश्वामित्र कुशिकस्य पुनस्थापि तद्रूपेणेन्द्रस्यैवोत्पन्नत्वात् कुशिकस्य पुत्रत्वमविरुद्धम् ॥ अनुक्रमणिकायाम्— 'बुशिकसवैषीरभिरिन्द्रतुत्यं पुनमिच्छन ब्रह्मचर्य चचार। तस्यैन्द्र एव गाथा पुनो (ऋअनु३, १) इति उक्तम् । नव्यम् सर्वेदेवस्तुत्थं कर्मानुष्टानपरम् आयु जीवितम् प्र सू तिर प्रकर्षण शुद्ध बधैय । ततो माम् सलमाम् सहस्रसरयाकलभोपेतम् ऋषिम् अतीन्द्रियद्वारम् कृधेि कुरु ॥११॥ । परि॑ त्वा गिर्व॑णो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑ः । वृ॒द्धायु॒मनु॒ वृद्ध्यो जुष्टा॑ भवन्तु॒ जुष्ट॑य ॥१२॥ परि॑ । त्वा॒ा । गिरृण । गिरे । इ॒मा । भू॒न्तु । वि॒श्वत॑ । बृ॒द्धऽआ॑यु॒म् । अनु॑॑ । वृ॒ज्र॑य । जुष्टहा॑ ॥ भ॒वन्तु॒ । जुष्टि॑य ॥१२॥ स्कन्द्र० परि इश्युपसर्गों भवन्तु इत्यारपातेन सम्बन्धयितस्य | हे गिर्वण | स्तुतिभि सम्भजनोय ! स्तुतिभिर्वा सभक्त गिर इमा अस्मदीया परि भवतु परिपूर्वी भवति सर्वन परिग्रह। परिगृह्णन्तु । विश्वत सबै । कीदृशम् वृद्धायुम् एतिर्गत्यर्थ । वृद्धान् शत्रून् बधाय प्रतिगन्तारम् ।। धनु हृदय अनु इत्येष पदपूरण | सुशन्दस्य षायें । सुदु वृदा । ताथ ते जुष्टा प्रिया भवतु जुष्य मीणायन्य ॥ १२ ॥ चेङ्कट० 'ग्रम्पलुगूतये' (त्रः १, ४, १) इत्याद्या गिर त्वा सर्व परिभवतु परितो भवन्तु | तथा 'वर्धितास स्वाम् अनु अस्माकम् उदय मातु पर्याप्ताश्च भवन्तु अस्माक श्रिय ॥१२॥ मुद्रल० हे गिर्वण | अस्मदीयस्तुतिभागिन्द्र । विश्वत सर्वेषु कर्ममु प्रयुज्यमाना इमा गैर भस्मदीय स्तुतय ' त्वा त्वाम् परि भवन्तु सर्वन प्राप्नुवन्तु | कीदृश्यो गिर | वृद्धागुम अनु शवृद्धेनायुय्यमो पेठ त्वामनुसृत्य वृदय वर्धमाना । किच एता गिर जुग त्वया सरिता सत्य जुटय अस्माक प्रीतिद्वैतद भवन्तु ॥ १२॥ इति प्रथमाष्टके प्रथमाध्याये विशो वर्ग | ४ 'दैव' भूको ५५ हे शत्रून् प्रनिगन्दारम धनु सुखी। + वाया सास्त्र, भव तजुष्टा साम्य ६६ वर्धिन ७ के पर्याशा "तरम् साम्य २ गाधी वि ३ नास्ति को निंदण स्टुनिसंभक्त लामरमडीया इमा गिर परिग्रवन्तु सबन बृद्धान् शुष्टुवृद्धा | ता तब प्रिया भवन्तु प्रांगावित्र्य । जुड़ी भीतिसेनयो विश्र कु +मघायाप्रति मघायावृति० साम्य S नबुधव, लाम् साम्ब कु वतास्माकम् साम्य, वालमा साम्य है मास्ति विरूप साम्ब