पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ ऋग्वेदे सभाष्ये [ अ १ अ १ व २० घेङ्कट० जानीम. हि त्वाम् अतिशयेन वर्णितार सङ्ग्रामेषु च योद्धृणामाह्वानस्य श्रोवारम्' । भत तत्रातिशयेन 'सहस्रस्य द्वाजीम् ऊतिम् हामहे अस्माकमियमस्तु इति ॥ १० ॥ मुद्गल० हे इन्द्र खा लाम् विश्न जानीम | कीढदा श्वान् । उपन्तमम् कामानासतिशयेन बपितारम् । बानेषु सयामैषु चनश्रुतम् अस्मदीयस्याह्वानस्य श्रोतारम् । उपन्तमस्य अविशयेन कामाना वपितुस्वयं रुतिम् रक्षामस्मद्विपयामुद्दिश्य हूमहे लामाइयाम कीटशीमूतिम् । सहस्रातमाम अतिशयेन धनसहस्राणा दानीम् | हि पुरण ॥१०॥ आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सुतं पिंत्र । नव्य॒मायुः प्र सू तिर कृषी सहस्र॒सामृष॑म् ।।११।। आ । तु । न । इ॒न्द्र॒ । कौशिक | मुन्दुसान | सुतम् । पिब नव्य॑म् । आयु॑ । प्र । सु । ति॒र॒ | कृ॒धि | स॒हस॒ऽसाम् । ऋपि॑िर् ॥११॥ स्वन्५० आइत्युपसर्ग पित्र इत्यारयातेन सम्बन्धयितव्य | तु इति पदपूरण क्षिप्रार्थो वा क्षिप्रम् न अस्माक स्त्रभूतम्' | हे इन्द्र | कौशिक | शिकस्य पुत्र । अन चेतिहासमाचक्षते-इयोस् वृश्क्षिको नाम राना पुतमिन्द्रतुल्य कामयमानो ब्रह्मचर्य चचार | तस्य गाथी नामेन्द्र एव स्त्रय पुनो ज्ञात इति । तनुनम् – पुनमिन्द्रसम शिवो ब्रह्मचर्य चनार इच्छन् । तस्य वैपारशेर्गाथी पुन इन्द्र स्वयं ने' (तु अनु २,३,१) इति । अथवा कुशिभिद्र स्तन द्रष्टा दोग्धा वा कौशिक | तपाहि चरकाध्वर्येय इतिहासमधीयते- 'चलारो वै पुछने स्तना आसंस्ततरिनभिवयभ्योऽदुहत् । वुशाभिरकोऽनुनउ आसान् । त बा इन्द्र एवापश्यत् तेनेन्द्रायैबादुत् | तवा अस्य कौशिकत्वम् ' ( मे ४,५,७) इति । वस्य सम्बोधनम् हि कौशिक || सन्दुसान मन्दति स्तुत्यध चा मोदनाओं वा । स्तूयमानो मोदमानो वा सुतम् सोमम् आदि। लापीय च नव्यम् स्तुत्यम् अत्युत्कृष्टम् आयु मन्नम् । अयत्रा नर्वे नव्यम् । स्वार्थिको यत् प्रत्यय । आयुरपि जीवितमुच्यते । अचिरप्रवृत्तमिदमस्माक जीवितम् प्रसूतिर प्रमुपूर्वस्तिरति सर्वत्र वृद्धवर्थ | सुप्यु प्रपर्धथ | कृधि कुरु च। माम् राइससाम् धनससाण समता ऋषिम् मधुच्छन्दोनामानम् ॥ ११ ॥ वेङ्कट० पुरमिन्द्रमसमिष्ठन् कुशिको ब्रह्मचर्य चचार। तस्येन्द्र स्त्रयमेव पुत्रोऽभूत्। साऽस्य कोशिकता । ‘स मुनर्णरजताभ्याम् पुशाभ्यां परिरहात आसीन् साइम्प कौशिकता' (तैना १,५, १०, २ ) " इति ब्राह्मणम् था। यदातीम्पदानि कु साम्ब १ शोदार विरुप २-२ निनरमीयैः सोलं विष 1 फोशिपथा रथमतः शादिकमगुरु बद्र सदभरवाज वये प्रचार च ॥ गधीनामे मनाम्य पुत्र मनवान् किम् अथवा निर्विर दाग्बा था कोशिक । साहित्याचार सा देवेभ्यो शिम खोबद्ध बुद्धिमिन्न कृया सुरुवात् दी ॥ इति या किमोदनको सूयमानो मोदयमानो वा हुन नयं यमन देहि अन प्रतिदिनमा समचारम् कि चार श्लेखनदाद आया द्रावा य के कार ५५.ए ४ शुम भा. ३४२, । माग्द 1 मूको