पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०, म ९ ] प्रथम मण्डलम् 1 मुगल० हे इन्द्र ऋषायमाणम् शत्रुपध कुर्घाणम्, वा त्वाम् रोदसा उभे यावापृथिव्यावपि स्वदीय महिमानम् नहि इन्वत । व्याप्तु न समर्थ इत्यर्थ । तास्त्वम् स्वर्वती स्वलोकयुना अप वृष्टिरूपा जेष जय । प्ररयत्यर्थं । किं च वृष्टिप्रदानान्सपत्रुर्ध्वम् अस्मभ्यम् क्षीरादिरसा गा सम् मृनुहिं सम्यक प्रेरय ॥ ८ ॥ आहु॑त्कर्ण च॒धी ह्यं नू चि॑िद्धिष्व मे॒ गिरः॑ ।। इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्पा य॒जश्च॒द॒न्त॑रम् ॥९॥ आश्रुत्ऽकर्णं । शृ॒धि । हवं॑म् । नु॒ । चि॒ित् । द॒धि॒ष्य॒ । मे॒ गिरः॑ । इन्द्र॑ । स्तोम॑म् । इ॒मम् । मर्म॑ । कृ॒ष्ष । य॒ज । चि॒त् । अन्त॑रम् ॥ ९ ॥ 1 स्कन्द्र० 'ह मानुवर्ण श्रुधा हवम् आह्वानम् | ध्रुखा च नू चित् दधिच 'नु' (निथ २,१५) इति क्षिमनाम | चिद पदपूरण | क्षित्र धारव मनसि स्थापर ऋमित्यर्थ श्रवणार्थं एवं या सामर्थ्याद् दधाति । किम् । गिरती किफीयांज्यानुवारयारक्षणा या न च गिर एन कैचरा 1 किन्तर्हेि | हे इन्द्र स्तोमम् इमम् मम एव स्वभूत शस्नलक्षणम् ॥ श्रुत्वा च कृतकुन चित् समनस↑ सकृिष्टतम । ऋ पुनरन्द्रिस्य सहाय‡ । त्सो वा सखित्वात् सरयुश्च सहायताया अवश्यम्भावित्वात् । विष्णुर्वा । तस्यापि 'मुखे विष्य) वितरम्' (ऋ४,१८,११) इति इन्द्रस सखिदर्शनात् । मरुद्गणो वा ॥९॥ चेङ्कट० आभिमुरयन निवेदितस्य श्रवणपरवर्ण | शृणु ह्वानम् । शिममेव च हृदये धारय मदाषा गिर | इन्द्र ! स्वामम् च इमम् मद्रीय सहायाद् अपि तत्र सन्निष्ट कुरु ॥९॥ मुल० हे आशुत्वर्ण सवैत श्रोतारी कणौं यस्य वाडया इन्द्र ! हवम् भस्मदीयमाङ्खानम् नु क्षिप्रम् शुधि मृणु | गे गम होतु गिर चित् स्तुतीरपि दधित चित्ते धारय । किच मम मदीयम् इमम् स्तोमम् स्तोनरूपवाकसमूहम् गु नित् स्वकीनसरपुरपि अतरम् कृष्व आसन्न शुरु | यथा तस्य वचन त्वप्रिय मन्यस स्मीयतुत्तावपि प्रीतिं कुर्जित्यर्थ ॥ ९ ॥ वि॒द्मा हि त्वा॒ वृष॑न्तम॒ चार्ज॑षु हवन॒श्रुत॑म् | वृष॑न्तमस्य हूमह उ॒तिं स॑हस॒सात॑माम् ॥१०॥ नि॒द्म । ह्रि । त्वा॒ा । वृष॑न्ऽतमम् । वाजे॑षु । ह॒वन॒ऽश्रु॒स॑म् । घृ॒प॑न्ऽतमस्य । हू॒महे॒ । उ॒तिम् । स॒हन्त॒सात॑माम् ॥१०॥ स्कन्द हिन्द स्माद। यस्माद विद्यजानीम या सप्तमम् अतिशत अविस हवनद्भुतम् कार्त्तानामाङ्खानस्य श्रोतारम् | प्रार्थना रक्ष्यत । यस्मातस्तस्माच्छन्दोऽध्याहूर्तव्य । तस्माद् नृपन्तमस्य अतिशयेन बपितु तब स्वमूदा हूमह | माहानस्याहूयमानप्रार्थनाविनाभावित्वा दाहाना साना लक्ष्यत | प्रार्थनार्थ एव या सामर्थ्याद् ह्वयति । प्रार्थयामदे । ऊतिम् पालन सहस्र सातमाम् स्तोत्रसहस्राणामतिदायेन सभक्ताम् । यथा बहूनि स्तोत्रसहस्राणि पठिता ॥१०॥ ५ 11 आभिनुरूपव थोनारो वर्णों यस्य सत्व मृणु आहानन्। हुवा भित्रे मरगुती मनाम स्थापय या" या पुरोनुवा स्यात गिरो वा दे इद्र शर्म कशरत्रचक्षण रतोंमें युवा कुरुष | युज सहाया 1 अन्तर सन्निकटतमम् | कुस्मो वा विष्णुदामस्तो वा इद्रस्य शहाय विश कु सदन मूको के हाय वासखिया सूको २ नास्ति साम्य कृ ३ नास्ति त्रि ४ रतुवामै ५५ यस्मा नानीमवावगेन वरिनार सलाम श्यहानामाद्भानरम् श्राभारम् । तस्यात् वृत्तमस्पानियेन वर्षिभुसे पालनं प्राथदाम तुमसनमा निकु मानसाथ साम्ब