पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० ऋग्वे सभाप्ये [ अ १, अ १ व २० स्ट लोके प्रकाशम् मुनिरपम् निरित्यैष नीत्येतस्य स्थाने। वन गतिषणयो । निम्या या विनियोक्तुमिभ्यते, रात्र तंत्र प्रभूतत्वात् सुविनियोमित्यर्थ हे इन्द्र | लाहानम् त्वया दत्तम् । कस्मै । सामर्थ्यात् अस्मभ्यम् इन् यदा इच्छद्र पडपूर्ण । यज्ञ भवम् । इनानां तु गवाम् अ अन वृष्टिगतामात्मीय गोष्टम् उप वृधि अपावृणु उदाय || आत्मीयान् गोष्टशद् गा आनायास्मस्य देहीत्यर्थ । अयन पोन गाव उच्यन्ते । मेघनाम (तु निघ १,१०) वृष्टिक्षणमा सम्बन्धि मेवमुद्राटय वर्षपर चर घन च देहीत्यर्थ है अद्रिव अतिरिति पर्यवनाम' । 'अयानि तार्द्धितेन वनिगमा भवन्ति’ (या २,५) इत्यतेन न्यायेन पर्वतविकारो बन्नोऽपहिरच्यते, मादुरणाहा मेघानामसुराणा च बद्रिन' ॥ ७ ॥ राम धन बेङ्कट० दिगन्तेषु महत्तया सुजु च निर्गच्छत् इन्द्र खपा दत्तम् एव अश्चन् । स 'वदाना' आथि कुरु धनमस्मभ्यम् । अद्रिव मनिराहणात्यामेनानिति बज्र । तद्नू ॥ ७ ॥ मुहल० हे इन्त्र | यस अन्न कर्मभूटम्मुचितम् सर्व प्रसृतम् मुम्सुसेन विशेष प्राप्त दाक्यम् त्वादानम् इन्, त्वया शोषित च । सम्पमिति शेप | इव पर क्षीरादिरसलाभार्थम् गवाम् न नम् निवासस्नान अर उदाडेतहार पुरु | हे अदपर्वतोपयुभेन्द्र रात्र धनम् सम्पादय ॥ १७ ॥ न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑पा॒यमा॑ण॒मिन्व॑तः । जेपः स्व॑तीर॒पः सं गा अ॒स्मभ्ये॑ धृनुहि ॥ ८॥ न॒हि॑ि । न्वा॒ । रोद॑स॒ इति॑ । उ॒भे इति॑ । ऋ॒षायमा॑ण॒म् । इन्द्र॑त । जेषै । स॑ ऽता । अ॒प । सम् ॥ गाः | अ॒स्मभ्य॑म् । घृ॒न॒हि॒ि ॥ ८ ॥ 1 स्कन्द 'नाह इति निपातो नेत्यनेन समानार्थ । न त्वाम् रोदसा द्यावापृथिनी अपि ऋदायमा ऋयायना अभियुक्ता मयन्ते (ऋ४८,८) इत्यादिगदर्शनाद् क्यायविर्वधार्थ । अन्त शत्रून | उचन प्यातिकमांऽयम् । व्याप्नुत । इजून झन द्यात्रायो सरीरण वीर्येण वाय मदतरो भत्रसोत्यर्थं । किञ्च ना जयसि त्वम् आ । कीदृश | स्वांना स्वरादित्य ि मामन्तिकायनातू स्वंत्य अयना स्वतन्द्र सर्वपर्याय सर्व साध्य यासामस्ति ता स्ववैल्य | खा स्वयंवी । भाहित्यरम्याहता सर्वस्व या साधिका हत्यर्थ ॥८॥ चेङ्कट नहि त्वा राषिया उभे अपि घ्नन्त' मेघ महत्तया घ्याप्नुत । तथा मति सन्जय दिवि थिचा अप जित्रायम् वा रूप गम् धूनिह ॥ ८ ॥ 11 देशद्र सुष्टुत हुखियामवन्ग खाद। श्रमीयन् मुंब्राडू कामदाणमये भी अवदान्य माम् ॥ धन है बनिन् । पवित् मेदिनी तान्ये २२३ नास्ति साम्य भ ४५ नाहित हो६१ भविता शुन् न जुन छन्दो ताब या होया मामका या अपने अमन्यै रिम मुझे लगतान सम ८ मास्ति सा ए. १११