पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १०, म ६ ] प्रथमै मण्डलम् मुल० इन्द्राय इन्द्रार्धम् वर्धनम् वृद्धिसाधनम् उक्थम् शस्त्रम् शस्यम् अस्माभि शसनीयम् । कोदशाये- न्द्राय । पुरुनिषिधे बहूना पूणा निषेधकारिणे शक इन्द्र न भरमदीषु भुतेषु पुत्रेषु राख्येषु च सखित्वे गया येन प्रकारेण रारणत् 'अतिशयेन शब्द कुर्यात् तथा शस्यमिति पूर्वजान्वय । अस्मदोयेन शस्तैण परितुष्ट इन्ड्रोऽस्माक पुनान् अस्मत्सरपानि च बहुधा प्रशसस्वित्यर्थ ॥५॥ तमित् स॑खत्य ई॑महे॒ त॑ रा॒ये तं सु॒वीये॑ । स श॒क्र उ॒त न॑ शक॒दिन्द्र॒ो चसु॒ दय॑मानः ॥६॥ तम् । इत् । स॒खिन्थे॑ । ई॑महे । तम् ॥ रा॒यै । तम् । सुवीयें। स । शुऋ । उ॒त्त | न | शत् | इन्दे | वसु॑ | दर्यमान ॥ ६ ॥ स्कन्द० य उचगुण इन्द्र तम् इत् इति पदपूरण । सखिद्वितीयायें सप्तमोत्वम् ईमहे याच्माकर्माऽयम् । याचामहे | सखा अस्माक भत्रेत्येतत् प्रार्थयामह इत्यर्थ । तम् एव राये इयमपि चतुर्थी द्वितीयायें | धनम् । सुवाय इत्ययमपि द्वितीयायें। शोभन वीर्येन् । सशक उत शब्दोऽप्यर्थे । स शब्दाय परो द्रष्टव्य | सोऽपि शक शक न अस्मभ्यम् शक्त् 'शिशति तुमति' (तु निघ ३, २०) इति । अयं तु शुद्धोऽपि सामानक धन ददास्वित्पर्ध । अथवा शकि स्वार्थ एव । उतशटदस्तु यस्मायें | शकेश्च कर्मभूतेन धास्वन्तरण नित्यसम्बन्धाद् योग्य- स्य तस्याध्याहार । स शक्रो यस्मादस्मभ्य शक्नोति दातु तस्माद् याचामह इति । यस्माद्दा समर्थ इत्यर्थ | क स उच्यते | इन्द्र | कड़ा ददातु शक्नोति वा दातुम् | उच्यत । बंगु दयमान दयतिनिभागकर्मा (तु या ४,१७) । 'रक्षणदो त्रियाया (पा ३,२,१२६) इति क्षणे शानच् । एवं चाय स्तोतृभ्यो धन विभवन् । यदा स्तोतृभ्यो धनविभाग तदा | तस्मादस्मभ्यमेतद् ददातु ॥ इत्यर्थ ॥ ६ ॥ वेङ्कट० तम् एव सन्नित्वे अपेक्षिते सखा भय इति याचामहे । तम् एव धमार्थम् । तम् एव शोभन- बलार्थम् | सशक्त इन्द्र धन प्रयच्छन् भस्मान् शतान् करोतु ॥ ६ ॥ मुल० सलिये निमितभूते सति तम् इत् तमेवेन्द्रम् ईमहे 'प्राप्नुम याचामहे । तथा राय धनार्थम् तम् ईमहे | तथा गुवायें शोभनसामर्थ्यनिमित्तम् तम् ईमहे । उत अपि च शक बाक्तिमान्स इन्द्रन अस्मभ्यम् चमु धनम् दयमान प्रयच्छन् शवन् अस्मदीयरक्षणे शोऽभूत् ॥ ६॥ इति प्रथमाष्टके प्रथमाध्याये एकोनविंशो वर्ग ॥ सु॒वि॒वृत्ते॑ सु॒नि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यश॑ः । गना॒मप॑ य॒जं वृद्धि कृणुष्व राधे अद्रिवः ॥ ७॥ सु॒ऽनि॒वृत॑म् । सु॒नि॒ ऽअज॑म् । इन्द्र॑ ॥ त्वाऽददा॑तम् । इत् । यर्शु । गम् । अप॑ । त्र॒जम् ॥ वृ॒धि॒॑ । कृणुष्व | राधे । अ॒द्व ॥७॥ नास्ति मै ११ ३ 'पद् यथा येन अनि मूको ३३. समिर उत्तगुणमि म् । सजिल यावामहे । हमेव धन योभन बीयद्ध | सोऽपि शक अरमन्यमदात् ददातु | अथवा शक शक्त । यस्माद न दातु शक्नोति सस्मादोगदे । इङ्क ग्रन यदा वसु दयमान तदा तदा अरमभ्यमेतद्गतु । दय विभागे । 'लक्षणलो किया' (पा ३,२,१२६) शनि शानद् | साम्यो विगजन् विश्र कु ↑ नास्ति मूहो लक्षणे ज्ञान सो भूको ४ सखा सविं ददाने मूको की धनम्, सूको $न एवं चाय ६६ नास्ति वि ५ सखित्वेन मूको