पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ ऋग्वेद सभ [ अ १, अ १, १९ 'अभीत्यय प्रतीत्येतस्प स्थाने । प्रतिगृणीहि ॥ आ रुव च शब्दय च। किम् । सामध्यष्टस्त्र चोचारयेत्यर्थ । हेतुकर्तृतया चोमयत्रापि इन्द्रस्य कर्तृत्वम् । प्रतिगृणन्तमध्वर्युं शसन्त च मा प्रयुक्ष्वैत्यर्थ । एतत् उन्मच स्तुतिलक्षणम्न अस्माक स्वभूतम् | वसो | शतपये वसिष्ठ इति वसुशब्दस्याति शयितप्रत्ययान्तस्य 'यद्वै मु श्रेष्टश्तेन वसिष्ठ (मास ८, १, ३, ६) इति प्रदास्यतमबचनेन श्रेष्ठदे नार्थंबिवरणदर्शनाद् यसुशब्द प्रशस्वनाम | प्रशस्य ।। अथवा 'वसु' (निघ २,१०) इति धननाम । सामर्थ्याच्चान्तणी॒तमत्वर्थम् ॥ धनवन | सचा सह है इन्द्र | यज्ञम् च वर्धम समापत्र | स्तुतियज्ञयोर्दि समातिदेव वृद्धि ॥ ४ ॥ 1 वेङ्कट० जागच्छ स्तागान् कस्मदीयान् । सशब्देन मुखेन पुन पुन प्रोत्साइय। 'आया मोदैव' (आश्री ५८ ९,४) इति अभि शृणाहि । 'प्रतिगृणन्तम् अध्ययुं शसन्ध मा च नियुड आ च रुव श्लोकम् । अस्माकम् इन्द्र ! स्तोत्रम् च सह थम चासपित ॥ ४ ॥ मुझल० है वसा निवासकारणभूत ' इन्द्र | एहि अस्मिन कर्मण्यागच्छ आगत्य च स्तोमान् उद्भातृप्रयुक्तानि स्तोत्राणि अभि स्वर अभिक्ष्य प्रशसारूप शब्द कर तथा आध्वर्यबसभिलक्ष्य गृणाहि शब्द कुरु | तथा "होतृप्रयुकाने शस्त्राणिशालक्ष्य रुम शब्द कुरु । परितोषेण सर्वानृत्विज प्रशसेत् । ऊर्ध्वम् न अस्माकम् प्रश्न च अञ्च च यज्ञम् च अनुष्ठीयमान कर्म च सचा सह वर्धय साङ्गत्वसम्पादनेन यज्ञ वर्धयित्वा तत्परमहं च प्रवृद्ध कुरु ॥ ४ ॥ उ॒क्थमन्द्रा॑य॒ श॑स्य॒ वर्ध॑नं॑ पु॒रुनि॒प्पिये॑ । श॒क्रो यथा॑ स॒तेषु॑ णो रत् स॒रयेषु॑ च ।। ५ ।। उ॒क्थम् । इन्द्रा॑य । शस्य॑म् । वर्ध॑नम् । पुनि॒ ऽसिधै | श॒क । यथा॑। सु॒तेषु॑। न॒ 1 रू॒रण॑त् । स॒रयेषु॑ । च॒ ||५|| 1 स्कन्द० "उक्थम् इन्द्रस्याथीय शसनीयम् । कीदृशम् । वर्धनीयम् | कस्य | सामथ्र्यदिन्द्रस्य । स्तूयमानः दि देवता वर्धत वीर्येण | कोशायन्द्राय पुनधेि निरिस्थेष नीत्येतस्य स्थाने। बहूना शत्रूणा निषेध निवारकाय | निष्कृत्य वा साधयित्रे स्वीक। कथच पुन शसनीय | शशक्त इन्द्र | गया मुनेषु नः अस्माकम् सरगन् रमारे छान्दस णत्वम् । रणिय रमे । अत्यन्त रमते ॥ सत्येषु च सखित्वेषु चास्माभि सह | अवैगुमनेन प्रकारेणोच्यते । अविगुणासिनो दि सुतेषु सत्येषु च देवता रमते ॥ ५ ॥ पेट्वट॰ उत्थम् इन्द्राय शसनीय, त्वस्य वर्धनम् अनेकेषां वाजूर्णा निवेदूं मधासोऽस्माक यषु सम्बत्रु अत्यन्त रमेत ॥ ५ ॥ अभिमनौगिकारण अप्वपूर्णा शस्त्र राष्ट्रय स्तुतिलक्षण भागस्मार्क हे धनवन् निसादेव वृद्धि : अथवा मोष्ठ प्रशस्य विश माम्बवु मारनविरूप, आइश्कनुन नि २२ नास्ति ए ३३ नास्ति आरसार ४४टिमम्मे शंसनीयम् । इश्व वयनम् वि ६१ सयभरपये रमते व भरनामिमह संयुतम मुझेश सम्येषु अकु युनिभाषे दिमा परम् विसर्प लिये शाह जलिये सम ८ सये चिं