पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०, ३ ] प्रथमं मण्डलम् कामानों वर्धिता सन् यूधन मदुगणेन सह एजति कम्पते । स्वस्थानाद्यज्ञभूमिमागन्तुमुद्युङ्क्ते इत्यर्थः ॥ २ ॥ यु॒क्ष्वा हि केशिना हरी वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा वि॒रामप॑श्रुतं घर ॥ ३ ॥ । यु॒क्ष्व । द्दि । के॒शिना॑ । हरी॒ इति॑ । वृष॑णा । च॒क्ष्य॒ऽप्रा । अप॑ न॒ः । इ॒न्द्र॒ । सो॑म॒ऽप॒ाः। गिराम् | उप॑ऽश्रुतिम् | चर ||३|| स्कन्द० 'युव हि नियुधव स्वरये मेशिना केशवन्तो मलम्बकेसरी हरी आत्मीयाधौ | ऋषणा षु ग्रुषु सेचने | रैतस्सेचनसमर्थौ, तरणावित्यर्थः । कक्ष्यमा कक्ष्या रज्जुरवस्य या पर्याणमुरसि बध्यते । श्रा पूरणे । कक्ष्याया. पुरविवारी मांसपूर्णशरीरावित्यर्थः । अथ अनन्त चनः अस्माकं स्वभूतानां हे इन्द्र ! सोमपाः1 सोमानां पातः ! गिराम् स्तुतीनाम् उपश्रुतिम्' श्रुतेः समीपम् चर गच्छ| यत्रास्मदीयाः स्तुतीः शृणोषि तत्रागच्छेत्यर्थः ॥३॥ घेङ्कट० योजन प्रशस्तकेशौ भधी तरणो मेदुरवया कक्ष्यामाः पूरयितारी | अथ अस्माकम् इन्द्र ! सोमस्य पात ! स्तुतीनाम् उपश्रवणम् चर ॥ ३ ॥ मुहल० हे सोमपाः सोमपानयुक्त | इन्द्र | हरी त्वदीयाबश्वौ युक्ष्व हि सर्वथा संयोजय ॥ अथ अनन्तरम् नः अस्मदीयानाम् गिराम् स्तुतीनाम् उपश्रुतिम् समीपे छचणम् उद्दिश्य चर तत्प्रदेशं गच्छ । कीडश हरो। कौशेना स्कन्धप्रदेशे लम्बमानकेशयुक्तौ वृषणा सेचनसमय युवानो वक्ष्यत्रा अश्वस्योदरबन्धन- जुः कक्ष्या तस्याः पुरको पुष्टावित्यर्थः ॥ ३ ॥ एहि॒ स्तोम॑ाँ अ॒भि स्व॑रा॒भि गृ॑णीक्षा सेव । जह्म॑ च नो वो सचेन्द्रं य॒ज्ञं चे वर्धय ॥ ४ ॥ आ । इ॒ह । स्तोमा॑न् । अ॒भिः॑ि । स्वर् । अ॒भि । गुणीहि । आ । रु॒व॒ । ब्रह्म॑ । च॒ । न॒ः। य॒ो इति॑। सचा॑ । इन्द्र॑ । य॒ज्ञम् । च । वर्धय ||४|| एफल्छ एहि तन्न्छ सोत, अम्हित्य हेतु गत्यर्थ | अस्मदीयाः स्तुशोभि अथवा स्वरतिः शब्दार्थ एव । स्तोमानित्येतच महीत्यनेन सम्बध्यते । एसस्मदीयान् स्वोमान् प्रति । आगत्य चाभिसर अभिशब्दयात्मान्--- 'आगच्छत स्तोतारः !, आगतोऽहं, स्तुत, किंमतः परमाध्वे' इति । अभिस्कृत्य च अभि गृणीहि १-२ युवनियोजय । लन्मयो अश्व स्वरयेषु । नूपु क्षेत्रने रेतसेचनसमधी तरुण कक्ष्या रज्जु. यया अश्वोरसि पर्याणे बध्यते । तत्पूरमितारौ मासपूर्णशरीरौ । अधारमाकमिन्द्र सोमाना पानः स्तुतीना चुनेः समीपं चर । 'अव्ययं विभक्ति (पा २,१,६) इत्यादिसूयेण समाह उपकुम्भवत् । पत्रस्थः अस्मत्स्तुतीः शृणोपि तत्रागच्छ विस कु. २. उपश्रुति सान्द "याण विलपं. ३. प्रदेशम् त्रि. ४-४ माख्यानचतुले पूर्वं पूर्व क्लायें प्रायो गडुत्रं ॥ खू गलापन | म शब्दोपतापयोः । आगल्यामरस्तुतीः अभिगच्छदय अस्मान् अभिशुदय वि स कु.