पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ ऋग्वेदे राभाप्ये [ अ अ १, १९ सन्द० गायतिरर्चतिकर्मा । स्तुवन्ति त्वा गायनिण गायन साम, धद्वन्त उहावार नच पुत्र केवला । किन्तर्हि । अर्चन्त स्तुवन्ति अर्कम् देव' लाम् अर्पण मन्त्रोकं उच्यते । सद्भन्तः होता रोऽपि । ह्माण ब्रह्मा एक ऋषिराह्मणाच्यादीनपेयेद् बहुवचनम् ब्रह्माणोऽपि त्या हे शतकतो । बहुकर्मन् ' बहुमज्ञ वा उत्पामिन सेमिरे यथा कश्चिद् बँशमुद्यच्छेद, एवमुद्यच्छन्ति उत्क्षिपन्ति । उच्छूयन्तीत्यर्थ | चीढियात्रायोऽभिप्रेत । स्तूयमाना हि देवता वीर्येण वर्धन्ते । सर्वरित स्त्रै स्यै स्वैयन्तीति समस्तार्थ ॥१॥ वेङ्कट० गायन्ति त्वाम् उद्गातार | अचंन्ति अर्यनीय होतार | इत्यमुभये ब्राह्मणा त्वाम् शततो! चशमित्र बाहुभि ' स्तोत्र शस्त्रे उद्यच्छन्ति ॥ १ ॥ मुहल० 'गायन्ति' इति द्वाददार्च तृतीय सूक्तम् | मधुच्छन्दा, अनुष्टुप | हे शतकता 1 इन्द्र ' ला त्वाम् गायनिण उहावार गायन्ति स्तुवन्ति । अणि अर्चन॒द्वेन॒मम्प्रयुक्ता होवार अर्यम् अर्चनीयमिन्द्रम् अर्चन्ति शस्त्रमन्त्रमशसन्ति । ब्रह्माण ब्रह्मप्रभृतय इतरे ब्राह्मणा त्या लाम् उत् येमिरे उन्नति प्रापयन्ति । दृष्टान्त । चशमित्र यया यशामे नृत्यन्त शिल्पिन औ वशम् उ कुर्वन्ति वतु ॥ १ ॥ यत् सानो॒ः सानु॒मारु॑ह॒द् भूर्यस्पष्ट क्लैम् । तदन्द्र॒ो अर्थ चेतति यूथेन॑ बृष्णरे॑जति ॥ २ ॥ यत् । सानौ 1 सानु॑म् । आ । अह॑हत् । मूर्ति । अस्प | कने॑म् । तत् । इन्द्र॑ । अ॒र्य॑म् । च॒त॒ति॒ ॥ यूथेन॑ । बृ॒ष्ण । ए॒ज॒ति॒ ॥२॥ सरन्द॰ 'यन् मनम् सानो सानुम् समुच्छ्रितात् उच्चाद्र गिरिशिखरादून्यमुच्चतर गिरिशिस्वाम् आरहृत् क्षारोदवि ॥ भारुह्य च भूरि षटु अस्पष्ट स्पन यन्धने । शुद्रोऽपि सोपसर्गायें द्रष्टव्य । प्रतिभाति । कर्लम् कर्म ॥ ‘वर्ज्यन्’ (निग २,१) इति दि कर्मनाम 1 दृष्टिग्रनिरुद्वा । तदायत्तानि सर्वकर्माणि प्रतिभाति । वा इन्द्र अर्थम् अतिकर्मण एतद् रूपम् । गमनशील नश्वरमपि चेतति जानाति । ज्ञात्वा च गूथेन समुद्रापसामान्यात् महशोऽन यूथमुच्यते। सहयोगलक्षणा चार तृतीया | मस्ट्रणेन सह । कृष्णि वर्गिता । एनति गतिकर्माऽयम् । बधायें गच्छति । अथवा एजू कम्पन इत्येतस्यकवणवण्यर्थस्यैतड् रुपम् पुजयति कम्पयति । उनुकशोधनार्थं धूनयतीत्यर्थ ॥२॥ चेट० याहिप्स स्त्रोता सन् मनुष्य गिरे गिरिम् आरोहति यदा या भूरि कृप्यादिक कर्म स्पृशति तदान भपितम् अर्थम् इन्द्र जानाति शात्वा च वसुसमूहेन मरगणेन का सह चर्षशील तत्समीपमागछवि ॥ २ ॥ मुल० यत् यदा सानो सानुम् या अठहत् यजमान सोमवलीसमिद्राथाहरणाय एक्स्मात्पर्धेत भागादपर पतभागमास्दवान् तथा भूमि प्रभुतम् वम् कर्म सोमयागरणम् अम्पष्ट स्पृष्टवान्। उपक्रान्त मानिरव तन्तनम् इन्द्र अर्थम्यमानस्य प्रयोजनम् चैवति जानावि शाखा ८ दृष्णि 1 मवम् साम्य वि २ साम्य र कु चिम्परात् अन्यवरमारोदा प्रति वृद्धि अनिय वायचानि सवाणेि कमाणि । तानि ३३ यदर्भ सानु समुच्छ्रितप्रदेश उच्चात् गिरि प्रतिकति । तद्यावमिदा झाला महद्रि सहवागच्छति। अर्व गमन नरम् इति रहता। अथवा जू परागिवि छुन पर साम 4म्मको १४ भाग० व दिएप ५को