पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम स्पन्दु यगोः इति पोषिः धनमाय इन्द्रं वगुपतिम् धनानामिनः स्तुतिभिः मन्तः स्तुवन्तः भाग्मियम् म स्तुतौ अनाफू

ि

गम्पदा तद्रस्तं स्तुतियोग्यमित्यर्थः दोन आयाम कस्य । अन्तारम् पर्श प्रति उनसे सोमैन राणाय अपना बोरिति यमुपतिसितपेपैन । यमुपतिनावपतिर्यमुपतिरिये व्युत्पते तथाप्यय स्वामिनमाद । धनस्यैव इशामिनम् । तद् यथा- मीणशब्द: मदृष्टी दीपाया- मिव्यु भय महीनो व्याकरणे प्रयीणो वीणापामिति च योगदर्शनात् अष्टमानमाह 'चीणायामेव महम् । यसोर्टमुर्ति धनस्य स्वामिनम् इन्द्रमायाम ऊतये पालनामाश्मनः ॥ ९ ॥ येङ्कट० यमोः यगुपतिम् इन्द्रम् स्तुविभिः स्तुतः म्यासो पम् गत्तारम् रक्षणाय ॥ ९॥ मुहल वसोः यमुनोऽस्मदीयस्य धमस्य ऊतये रक्षार्थम् इन्दम् होम ययसायामः । किं पुर्यन्यः गोभिः स्तुतिभिः कृणन्नः नुयतः । कमिद्रम् | यमुपनम् धगपालकम् | ऋग्मियम् ऋर्चा मातारम् । गन्तारम् पाणदेशे गमनशीलम् ॥ ९॥ J 1 सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद् बृ॑ह॒त एद॒रिः । इन्द्राय शूपम॑र्चति ॥१०॥ सु॒नेऽसु॑ते । निऽऔंक॑से॒ । बृ॒द्दत् । चूह॒ते । आ । इत् । अ॒रिः । इन्द्रा॑य । शु॒षम् ॥ अ॒च॑ति॒ ॥१०॥ स्कन्द० अभिपुते सोमे | न्यौरंगे भोको निमतसस्थानम् एतय सस्य सोमे पुत्र मान्यत्र | स न्योकाः सर्वत्र पात्र विशेषणवात्स्ट चतुर्थी । म्योक्स: नियतसोमास्यस्थाननिया- सस्य हरभूतम् बृहद् महत् बृहने महंते शरीरेण चीण पाइन् इति पदपूरणी। अरिः ईश्वरः | नुत्युश्चारण समर्थ इत्यर्थः । इन्द्राय इन्द्रस्य शपम् यहम्। अनैति स्वौति । सर्वैः' स्तोता मात्र परोक्षरूपेण प्रथमपुरुषेण प्रतिनिदिति । अहं रसौमत्यर्थः । अथवा पोकसे बृहते इन्द्रायेति स्वायें एवं चतुर्थी। सुतेत इरपनेन' सम्मध्यते । इन्द्रार्थमभिपुते सोम महदू व स्तोति कस्य | सामर्थ्यातू' सन्द्रिश्य ॥१०॥ येट० पु सुर्वेषु न्योक्त महद् गले महसे इन्द्राय एवं स्तोमानां प्रेरिता स्तोता यति ||१०|| मुद्गल०, एदरिः सर्पोऽपि यजमानः इन्द्राय सुतेमुत इन्द्रार्थमभिपुते सोमेश लम् अर्थति स्तौति । इन्द्रस्य पराकर्म मांसतीरयर्थः । कोशं शुपम् । बृहत् मौखम् | कोशापेन्द्राय । न्योक्से नियतस्थानाय बृहते मौदाय ॥ ३०॥ इति प्रथमाष्टके माध्याये कष्टादशो अर्गः ॥ [१०] 28-3- गाय॑न्ति त्वा गाय॒त्रिणोऽ चैन्स्य॒र्कम॒णैः । ब्र॒ह्मास्त्वा शतॠतु उद्देशर्मिक थेमिरे ॥ १ ॥ गाय॑न्ति । त्वा॒ा । गा॒य॒त्रिण॑ः । अच॑न्ति । अर्कम् । अ॒किंः । अ॒ह्माण॑ः । त्वा । श॒तो इत शतक्रतो । उत् । वृ॑शगूऽदैव । अ॒मिरे ॥ १ ॥ -70 1. सबजे यि साम्य २. मीणावा वीणा वि' सारथ. ३. भवम् वि. ५-५. ए पाद वि की पूर° कु. ६. नास्ति कु. ● 'वापरो' सावि. ९. यांत्य साम्य १०. अरविता भ ल साम्य. ४. मारित वि.. ८. इनि साम्ब वि..