पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये [ अ१, अ१, १८ चेक० सम्मान सुन्तन चादय यत्र धन सम्यते इन्द्र | धनार्थं वैगनत स्तुतिमत्तान् अपि वा' युद्धोठाब हरिम्मत ॥ ६ ॥ [1] मुहल० हे तृविद्युन! प्रभूतयन इन्द्र ! रायै धनसिद्धयर्थम् अम्मान् अनुष्ठातॄन् तय कर्मणि मु चोदय सुद्ध प्रेषय | छोटशानरमान् । रभम्वत 'उद्योगवत यशस्वत कीर्तिमंत ॥६॥ से गोम॑ढिन्द्र॒ वाज॑नद॒स्मै पृ॒थ् श्रवो॑ बृहत् । वि॒श्वायु॑र्घेसक्षैतम् ॥ ७॥ सम् । गोऽमि॑त् । इ॒न्द्र॒ । वाज॑ऽनत् । स्मे इति । पृथु | थ । वृहत् । नि॒श्वऽओयुः । धे॒हि॒ ॥ आक्षैतम् ॥ ७ ॥ सन्द्र० सम्र इत्युपमग धेहि इत्यास्यादेन सम्बन्धयितव्य गोमतू गावो यस्मिन् सन्ति द् गोमत् । गोभिः सहितम् । है इन्द्र बान्चत् शन्नेन च सहितम् । अस्मे अस्मभ्यम् । पशु विस्तीर्ण प्रमूवम् ॥ श्रव धननामैतत् (नु निघ २,१०) । धनम् । बृहत् महत् सारवत् । विश्वायु क्षायुर्जीवितम् । तेन च सर्वेण सहित सम् धेहि सम्यग् देहि । अतिम् अहंसितम्, केनचिदपि हिसितुमशक्यम् ॥ ७ ॥ वेङ्कट० गोसत् बळबञ्च अस्मासु विस्तीर्णम् परिवृध्दम् उच्छ्रितम् अन्नम् धेहि सर्वान्नस्त्वम् अक्षणम् ॥७॥ मुहल० है इन्द्र | श्रत्र धनम् अम्मे अस्मभ्य सम्यक् प्रयच्छ कोहश श्रव | गामत यहीभिर्गोभिरपेतम् भुवनम् पृभु परिमाणेनाधिकम् वृत्त् गुणैरधिकम् विश्वायु वृत्स्नायुज्यकारणम् अभिनम् विनाशरहितम् ॥७॥ अ॒स्म बृ॒हद् द्यु॒म्नं स॑हस॒सात॑मम् | इन्द्र॒ ता र॒थि॑ती॒रिप॑ः ॥ ८ ॥ अ॒स्मे इति॑। धे॒हि॒॥ श्रने॑ ॥ बृ॒हत्। द्यु॒म्नम् ॥ स॒ह॒न॒ऽसात॑मम् ॥ इन्द्र॑ । ता । र॒थिनो॑ ॥ इर्ष ॥८॥ उन्द्र० अस्मभ्य देहि । निन् । धत बृद्न् धोऽञ कोतिरच्यते । कीर्ति मद्दतीम् । युम्नम् धननामात्र युम्नम् ( तू निघ २, १० ) । घन च । किषत् | सहृदासातमम् सहसस गनाम विशचैन सम्भवत, बहुसङ्ख्या मित्यर्भ * । न च केवरे क्रीतिधने । कि तर्हि है इन्द्रता रथिनी इप तच्छन्दश्रुतेर्योग्यार्थसम्बन्धो मच्छन्दोऽग्राभ्याइर्तव्य | था वयमर्थपामहे, या अन्येभ्योऽपि स्तोनृभ्यो धत्से सारथिनी रथसहिता पन्नानि ॥ ८ ॥ वेङ्कट० 'अस्मासु वहि' बृहत् अश्व श्रोतमानम् अनेक पुरसभ । इत्तानि च तानि अनानि हुरु रययुनानि ॥ ८ ॥ मुल० हे इद | बृहत्व महती कीर्तिम् अम्मे हि अस्मय प्रयच्छ तथा रासातमम् अतिदान सद्ग्रसल्यादिनीपॅटम् प्र॒म्नम् धनम् अस्मे धेहि तथा ता यीदियवादिरूपेण प्रसिद्धा रथिनी बहु स्थापना भयानि अस्मे घेदि ॥८॥ यसोरिन्द्रं॒ यमु॑पतिं गोभि॑र्गुणन्तं॑ अ॒ग्मिय॑म् | वमो॑ । इन्द्र॑म् । बस्सु॒ऽपतिम्। ग्रीऽभि । गृ॒णन्ते । उ॒तपै ॥ ९ ॥ मारित मा शाद ८० नादिम शि एवं माहितकुमा माम माहित होम॒ गन्रसू॒तये॑ ॥ ९ ॥ अ॒ग्मिय॑म् | होम॑। गन्तरम् । ३३ नास्ति मे परिवहन्तम् कु सरदाशी" "पामि साम्य,