पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ९, मै ४ ] प्रथमं मण्डलम् ५३ मुद्द्रल० हे सुशिष शोभनहनो ! ताडा ! हे इन्द्र ! मन्दिभिः हर्षहेतुभिः स्तोमेभिः स्तोमैः स्तोत्रः मत्स्व हृष्टो भय । हे विश्वचर्पणे सर्वमनुष्ययुक्त | सर्वैर्यजमानैः पूज्य ! इत्यर्थः । तादृशेन्द्र ! त्यम् एषु यागगतेषु त्रिषु सवनेषु सचा देवैरन्यैः सह आ गच्छेति शेषः ॥३॥ असृ॑ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुहासत | अजपा वृष॒भं पति॑म् ॥ ४ ॥ असृ॑प्रम् ॥ इ॒न्द्र॒ ॥ ते॒ । गिर॑ः । प्रति॑ त्वाम् । उत् । अहास॒त । अजषाः ॥ वृष॒भन् । पति॑म् ॥४॥ स्कन्द ० असम्झम् सृष्टवानहम् । हे इन्द्र ? ते तत्र गिरः स्तुतीः । ताइच सृष्टाः सत्यः प्रति त्वाम् उत् अहासत ओढाइ गतौ । स्वर्थ्यवस्थितं व प्रतीतो लोकादूर्ध्वं गताः । अजोपाः सेदितवानसि । कीदृशं त्या- मुहासत | नृपभम् वर्षिारंपतिम् स्वामिनं सर्वस्य ॥४॥ चेङ्कट० 'असृजम् इन्द्र ! ते स्तुतीः सृष्टाश्र ताः त्वाम् प्रयुदगच्छन् । त्वञ्च सेवितवानास स्तुतीनां चपितारं मां स्तोमानामीश्वरम् ॥ ४ ॥ मुद्रल० हे इन्द्र ! ते गिरः त्वदीयाः स्तुती: अमृप्रम् सृष्टवानस्मि | ताथ गिरः स्वर्गेऽवस्थितम् त्वाम् माते उदास्त उद्गत्य प्राप्नुवन् । तादृशीगिरः त्वम् अजोषाः सेवितयामसि । कीदृशं त्वाम् । वृषभम् कामानां वर्षितारम् प्रगतम् यजमानानाम् पालयितारम् ॥४॥ से चौदय चि॒त्रम॒र्वाग् राधे इन्द्र॒ वरे॑ण्यम् । अस॒दद् ते॑ वि॒भु प्र॒भु ॥ ५॥ सग् | च॒द॒म् | चि॒त्रम् | अ॒र्वाक् । राधः॑ः । इ॒न्द्र॒ | वरे॑ण्यम् । अस॑त् । इत् | ते॒ | वि॒ऽभु | प्र॒ऽनु ॥ ५ ॥ स्कन्द० सम् चोदय प्रेरय चित्रम् अर्काकू समान् प्रति । अस्मभ्यं देहीस्वर्थः । फिम् ॥ राधः धनम् । हे इन्द्र ! कीडवाम् | वरेण्यम् वरणीयम् अत्यन्तोत्कृष्टम् । किं कारणम् । इच्यते । असत् इत् लड़येंऽयं पञ्चमो लकारः | इच्छन्दोऽपि यस्मायें | भक्ति यस्मात् ते तव विभु प्रभु विभूतं च प्रभूतं च धनम् । यादता कार्य साध्यते, तद् दिभु । ततोऽतिरिक्तं प्रभु यस्मादृत्यन्तप्रभूतधनोऽसीत्यर्थः ॥५॥ येङ्कट० सम् मेरय पूजनीयं धनम् अस्मदभिमुखम् इन्द्र | वरणीयम् । अस्ति हि ते विभु व प्रभुच धनम् ॥५॥ मुद्गल हे इन्द्र ! वरेण्यम् अष्टम् राधः धनम् चिनम् 'मणिमुकादिरूपेण बहुविधम् अर्वाक् अस्मद्भिमुखं यथा भवति तथा सम् चोदय सम्यक् प्रेरय भोगाय यावत्पर्याप्तं तावद्विभुशब्देनोच्यते । ततोऽप्यधिकं भुना नाम ते भरत दूतू मरेमा स्पद परः ॥ इति प्रथमाष्टके प्रथमाध्याये सप्तदशो वर्गः ॥ अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये स्म॑स्वतः । तुषि॑द्युम्न॒ यश॑स्वतः ॥ ६ ॥ अ॒स्मान् । सृ । तत्र॑ । चो॒द॒य॒ ॥ इन्द्र॑ । रा॒ये । रम॑खतः । तुवि॑ऽयुम्न | यश॑स्वतः ॥ ६ ॥ । स्कन्द० अरमान सुष्टुत चोदय इन्द्र | राये धनार्थम् | व | सामर्थ्याद् यत्र गते धनं लभ्यते । कीदृशान् । रभस्वतः क्षिप्रानित्यर्थः'। तुविद्युम्न | 'तृवि' (निघ ३,१) इति बहुनाम | दुनं धर्म या मशो घा असं वा । बहुधन ! बहुयशः ! बह्नस ! या यशस्वतः "यशः' (निय २७) इत्यन्तनाम | इविर्लक्षणेवान्नान्नवतः । यष्ट्रनेत्यर्थः ॥ ६ ॥ १. अहमम् एपं, २, प्रत्युच्छन्तु कु प्रसृत साम्य ३३. सुटितम् म. ४. नव तन साम्प. ५. क्षिप्रमि भूको.