पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ कावंदे सभाप्ये [ अ१, अ१, १७ मुहल० 'इन्द्रेह' इति दूहाचं द्वितीय सुन्। मधुच्छन्दा ऋषि | इन्द्रो देवता । गायनम् | हे इन्त्र | एदि अस्मिन् कर्मण्यागच्छ लागत्य व विश्वेभि सर्वे सोमपर्यभि सोमरसरूप अयम् अन्धोभिरने मत्ति माय दृष्टो भन । 'तत ऊर्ध्वम् ओनसा बलेन महान् भूत्वा अगिि शत्रूणामभिभविता भनेति शेष ॥ १ ॥ एम॑नं॑ सृजता स॒ते म॒न्द॒िमिन्द्रा॑य म॒न्दिने॑ । चनि॒ विश्वा॑नि॒ चके॑ये ॥ २ ॥ आ । ई॑म् । ए॒न॒म् । सू॒न॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य | म॒न्दिने॑ । च॒नि॑म् । निर्धानि । चर्ऋये ॥ २ ॥ स्वन्नू० था इत्युपसर्ग सृजत इत्यादयान सम्बन्धयितव्य | ईम् इति पदपूरण | एनम् सोमम् आत सृजतिरन दानार्थं.। इत्येष त्रि इत्येतस्य स्थाने विसृजत इत्युच्यते । अध्वर्यूण चाय प्रैप | दत्त यूमध्य | द्वितीयार्थे सप्तमीयन् | अभिपुतम् । अथना सुत इति स्वार्थ एव सप्तमी ३ सृजविस्तु प्रक्षेपणार्थ ॥ प्रक्षिपतैन सोममन्यस्मिन्' 'प्रवचमसस्ये सोमे' । पुनरभ्युनतेत्यर्थ | कोशम् ॥ मान्दम् तर्पयितारम् । फन्नै | इन्द्राय सम्प्रदाने तादृध्ये वा' चतुर्थीयम् इन्द्राय दघ, इन्द्राय वाभ्युनयत कोदशाय ॥ मन्दिने तर्पयिने तर्पयितय्याय था । कोदृशम् | चकिम् साच्छील्येश्य किनू । स्वकार्यकरण शोल्म् । कोशाय । विवानि चक्रये सष्टवादिकर्मकरणशोराय ॥२॥ चेकड० आसनत एनम् सोमम् भुते | ईम् इति पदपूरणम्। वर्षयसारम् इन्द्राय तर्पयि विश्वस्य कर्मण कर्तारम् ॥ निवानि कर्माणि चकये 'नोफाव्यय' (पा २,३,६९) इति "प्रतिषिद्ध पड़ी ॥२॥ मुहल० ईम] इत्फार्थक पादप्रयुक्त हे अध्वर्यव | मुते अभिपुते चमसस्थे सोमे एनम् सोमन् इन्द्राय इन्द्वार्थम् आ सूरत पुनरम्युनयत शुक्रामम्चिनसगणे पुनरभ्युन्नयत । कीदृशमेनम् । मन्दिम् हर्षदेनुम् ॥ न¥िम् साप्पुकरणशीलम् । कोशायेन्द्राय मन्दिने हर्पयुक्ताय । विश्वास सर्वाणि कर्माणि चये कृतवते ॥२॥ J मत्स्या॑ सु॒शिम म॒न्द्रा॑भि॒ः स्तोम॑मिश्विचर्पणे | सचैषु सर्व॑ने॒ष्वा ॥ ३ ॥ मस्से॒ । सु॒ऽधिग्र॒ । म॒न्दऽसि॑ । स्तोमे॑भ |श्च॒च॒र्पणे । स | ए॒षु॒ | सर्व॑नेषु ॥ आ ||३|| वन्दमदमोदय स्तूयत्व वेत्यर्थे । हे मुशिम | शि' हुन् नासिवा' (या ६, १७) १ सुइनो सुनम ] था | वोधौ । मन्दिभि मोदयितृभि रतायकैर्वा के । स्तामेभि स्वगने हे विव चर्पणे ! पश्यतिकर्माऽयम्। सर्वस्यापि दृष्ट | सचा सह | चैन । सामर्थ्यात् स्वसपैमंरद्धि एप सवनेषु 'गवनम्' (निघ ३,१०) इति यशुनाम। वेषु प्रातस्सवनमाध्यन्दिनतृतीयसवनेषु वा । आकार पदपूरण ॥१॥ सहास्माभि एषु सानेपुर बेइ० मन्दस्य मुद्दों माविम स्तोमै सर्वस्व मष्ठम्यर्थं पुटीकरोति ॥ ३ ॥ 1. नारित्रि २ गुम्यो नि ३३ [मु एक भा या १,१०] विविद्धितीयुष्यने ६६ "चममेमने साथ वि साथ रि 14 ४ नास्ति कु पूर्व, पम् माग्य ७ गास्ति साम्ब हाँ १४ १२ माग्य वि साम्यव १०-१- पछी प्रतिषिद्धा साम्य कु. १३ स्नान ग्यगर्दन साम्ब, वर्म