पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू.८, ६ ] . प्रथमं मण्डलम् स॒मोहे वा य आश॑त॒ नर॑स्तो॒कस्य॒ समि॑तौ । विप्रा॑सो वा धिया॒ायवः॑ः ॥ ६ ॥ स॒ग्ऽअ॒हे । वा॒ा। ये । आदा॑त । नर॑ः | तो॒कस्य॑ | समि॑तो । विप्रा॑सः । वा । धि॒या॒ाऽयव॑ः ॥ ६ ॥ स्कन्द० सम (निघ २,१७) इति समामनाम ॥ वा शब्दोऽध्यर्थे समुच्चये । परापेक्षया च समुच्चयः । ये समामेषु च आाशत व्याप्नुवन्ति । कम्। प्रकरणादिन्द्रम् | केन। सामर्थ्यात् स्तुतिभिः | इन्द्रं स्तुवन्तीत्यर्थः । नरः मनुष्याः तोकस्य अपत्यनामैतत् (तु. निघ २, २) । त्यस्य च | सनितौ सम्भक्तो लाभे । विप्रासः मेधाविनः । वा धियायवः बाशब्दः परस्ताद् द्रष्टव्यः । धियायवो वा प्रशाकामाश्चेत्यर्थः । किम् तैपामिति साकाक्षत्वाद् वाक्यस्य निराकाक्षीकरणार्थम् । ते यथास्यमभिलपितं लभन्त इति दाश्त्यशैषः । अथवा समोद् चा य इत्यत्रै चहुतेः योग्यार्थक्रियाध्यादारः, सच्छन्दाध्याहारश्च | सङ्ग्रामे थ इन्द्रं स्तुयन्ति ते भारत घ्याप्नुपन्ति मनुष्याः । किम् । सामर्थ्यात् 'यशम् । तन्न* यजन्तः सोकस्य सनितो धियायश्च प्रज्ञाकामाच ॥ ६॥ घेङ्कट सद्मामजिगीषया ये एतं युद्धे आप्नुवन्ति मनुष्याः, अपत्यस्य वा भजनार्थम् थे या प्राज्ञाः कर्मकामाः । उत्तर सम्बन्धः ॥ ६ ॥ मुगल ये नरः समोहे संग्रामे तोकस्य अपत्यस्य सनिनौ वा लाभे या आशत स्पासवन्तः । इन्द्रस्तुत्येति शेषः । अथवा विनामः मेधाविनः “घियायनः प्रज्ञाकामाः सन्तः आशत। वे सर्वे लभन्ते इत्यध्याहारः ॥६॥ यः कृ॒क्षः सो॑म॒पात॑मः समु॒द्गइ॑व॒ पिन्व॑ते । उ॒र्वीरापो॒ न द॑ः ॥ ७॥ यः। कृ॒क्षिः। सोम॒ऽपात॑गः । स॒मु॒द्रः॑ पि॒न्व॑ते । उ॒र्वीः | आप॑ः । न ॥ वा॒चुद॑ः ॥ ७ ॥ स्कन्द० यः इन्स्पायवभूतः बुधिः आकारैकदेशः । सोमपातमः अतिदायेन सोमानां पाता द ध्रुवेस्तोऽध्यादयः । स समुदाय पिन्यते पिविधि' सेचने । कर्मणि चायं स्पत्ययेन । यथा नदीभिः समुङ्गस्तद्वय् पिन्यते सिच्यते अस्माभिः । केन । सामर्थ्यात् सोमेन । उपौंः आपः न द्वितीय- भुपमा । नृतीयायें चाय प्रथमा बद्धीभिरद्भिरिव च । वादः काकु ताल्लित्याचक्षते । व्यत्ययेन स्टाग्र बुलिङ्गया । यथा तृषिवस्य कस्यचिद् यद्दभिरद्भिस्वालु सिच्यते, सङ्गचेत्यर्थः । केचियाए काकुङ्मयोपमानमित्याहुः । येन बद्धीभिः सिच्यते घरापासधिदेवतत्वात् ॥ ७ ॥ घेऊ० लेम्प सम्स्तांस्तान् कामान् यः अस्य पुलिः अतिशयेन सोमस्य पाता" सनुदवसाक्षीणः उद्गमयति । सः कुक्षिः बहूनि उदकानि पिषन् लुइव भवति । सद्धिनिष्टनपि म शुष्पनीति ॥७॥ मुगल० यः क्षिः अस्येन्द्रोदरप्रदेशः कोमारामः न सोमस्य पाता । सकुक्षिः समुन्द्राव पिन्वते वर्धते 'वाद: मुखसंशन्धन्यः सर्वोः बद्धाः आरः न जहानी जिसम्पन्धम् भारयोदक यथा कदाचिदपि न यति सभेन्द्रस्य क्षिः सोमपूरितः शुष्यतीत्यर्थः ॥७॥ १.बु. २. नास्ति मा. इ. नेपालमामावि. ४-४ तैरत htt ६.सरि. कु. योग्य पिं. ८८.म्मिं विनिन्दि