पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अ १, व १५ सन्दु० दौरान त्यथा पालिता चय स्वाद वजम् घना घन सुनीर इन्तार' वा शत्रूणाम् । आ दरीमहि गृह्णीयाम | गृहीत्वा जयेम सम् सम्यग् जयेम | शुभि युद्धे । कान् | स्पृध स्पर्धितॄन् । 'स्वर' (निय २, १५) इति सद्मासनाम, त करोति स्वधप्रति ण्यन्तात् किपू 1 स्पृध समानकारिण इत्यर्थ ॥ ३ ॥ ४८ चेङ्कट० इन्द्र | क्या रक्षिता दयम् इन्तृ वायुधम् आ दर्दामहि । सम् जनेम युद्धे स्पर्धयिन् शत्रून् इति ॥ ३ ॥ मुल० है इन्द्र | लोनाम तया पालिता वयम् घना धन शत्रुमहरणायारयन्वं हृदम् वज्रम् मायुधम् आ ददामहे स्वोमै 1 तेन यज्रेण सुधि युद्धे स्पृव स्पर्धमानान् शत्रून् सम् जप्रेम राज्यग् जयेम ॥३॥ व॒यं यो॑रे॑भि॒रस्त॑भि॒रिन्द्र॒ त्वया॑ यु॒वा य॒यम् । स॒ास॒ह्याम॑ घृ॒तन्य॒तः ॥ ४॥ व॒यम्। श्रॆभि । अस्तु॑ऽभि । इन्द्र॑ । त्वया॑ । यु॒जा | व॒यम् । स॒स॒याम॑ ॥ घृ॒त॒न्य॒त ॥४॥ रुन्द्र० वयम् ऐभिरैमात्मायैर्मनुष्यै अस्मृभि स्तृणावि सामर्थ्याङ् हिसार्थ । अदिसितै हे इन्द्र ' लया च युग सहायेन । वयम् सहयोगलक्षणतृतीयायें ध्यत्ययेन प्रथमेपा । पृतन्यत इत्यनेन सम्बध्यते । अस्माभिः सह पुतन्यत सग्राम कर्तुमिच्छत साखधाम अत्यर्थं पुन पुनर्वाभिगवैम ॥४॥ येट० वयम् रे क्षेप्तृभि त्वया च सदायेन अभिभवेन । समाम कर्तुमिच्छत । पुनः वयम् इति पूरणम् ॥ ४ ॥ मुगल० वयम् कर्मानुष्ठावार यूरेभि शोयुत अम्तृभि आयुधाना प्रक्षेष्तृभिभो सयुज्येमद्दीति शेष । है इन्द्र महता वयम् युवा सहायभूतेन त्वया पूतन्यत सेनामिच्छवाजून सामझाम अतिसयेनाभिमवेम ॥४॥ $ म॒हाँ इन्द्र॑ः प॒र॒श्च॒न्नु म॑हि॒त्यम॑स्तु॒ व॒ज्रिणे॑ । द्यौर्न प्र॑थि॒ना शत्र॑ः ॥ ५ ॥ म॒हान्। इन्द्रं॑ ॥ प॒र । च॒ । नु॒ । म॒हि॒यम् । अ॒स्तु । अ॒ज्जिणि॑ । द्यौ । न । प्र॒ये॒ना | शर्म॑ ॥५॥ स्यन्द्र० इन्द्र महान्” शरीरेण पर सर्वतो गुणै । नु इविपद्पूरण 1 महित्वम् महाय चैतत् सर्वदा लन्तु वनिशे इन्द्राय छान्द्रायशास्महे यौने नशब्द उपरिहाइपचार सर्वो धमार्यो, पुलोक इव च । प्रथिना प्रयिम्ना विस्तीर्णत्न शव इन्द्रस्य बल सेनालक्षणम् । यथा सिद्तमत्वर्थ ॥५॥ ● येङ्कळ० महनीय.' इन्द्र दाहकद दाणाम् । तस्मै सदा महिन्यम् वस्तु इति स्वपञ्चाशास्तै । यौइत्र टिमस्य भवति ॥ ५ ॥ मुशल अयम् इन्द्र मद्दान् शरीरेण द्रौद पर चगुणैस्कृष्टोऽपि । नु किञ्च । वनिणे वञ्जयुनायेन्द्राय महिम् द्विविधमाधषय सर्वदा अन्तु भक्त्या प्रार्थनमेवात् । किन यौन धुलोक इव शद बन्द इन्द्रस्यरूपम् प्रथिना भुन "युज्यतामिति शेष ॥ ॥५॥ " इति अपमाष्टकै प्रथमाध्याये पो बर्ग ॥ माम दि 10ोथिं, मालि दिएई १२ युतिम् में. २६ना साम्य ि हो था बाधार्या वृद्धि (तु दर २४९८) ● नाम्नि माध्यम ३. आधीमहि रूप ४ नाहिन सा ८. इन्द्राराशा नि 11 नारित कि