पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् [ ८ ] 'एन्द्र॑ सान॒तिं सु॒जिनं सासह॑म् । वर्षष्ठमूतये॑ भर ॥ १ ॥ आ | इ॒न्द्र॒ | सान॒सम् | र॒यिम् । स॒ऽजित्वा॑नम् । स॒द॒ाऽसह॑म् ॥ चर्षिष्टम् ॥ ऊ॒तये॑ ॥ भर ॥ १ ॥ सूट, मे १ ] स्कन्द० मा इत्युपसर्गो मरेत्यनेनास्यातेन सम्पध्यते । हे इन्द्र ! सानसिम् वन पण सम्भन्छौ । सम्भज- नीयम् । रयिम् धनम् । सजिवानम् सहभूतानामपि शत्रूणां जेतृ| सदासहम् यह मर्पण अभिभने छन्दसि । सर्वदा चामिभवितृ वर्षियम् वृद्धतमम् अत्यन्तबहु | रुतये तर्पणायास्माकम् | आ भर आनय । देहीत्यर्थः ॥ १ ॥ घे बाहर इन्द्र | मज्जनीयम् रयिम् जयशोलपुरपयुक्तं सदा शत्रूणामभिभरितारं बृद्धतमे रक्षणाया- स्मभ्यम् ॥ १ ॥ मुद्गल० ‘एन्द्र सानासे रयिम्' इति दुराचं प्रथमं सूकम् । मधुच्छन्दा ऋषिः । इन्दौ देवता । गायनम् ॥ हे इन्द्र | नये अस्मवृक्षार्थम् रयिम् धनम् आभर आहर | कोशं रत्रिम् | सानधिम् संभजनीयम् | सजिवानम् समानशत्रुयशीलम् | धनेन हि झूरान्, भूत्यात् सम्पाद्य शत्रवो जीयन्ते । सदाराहम् सबैडा शत्रूणामभिभवद्वेतुन्छ । बर्षिष्टम् अतिशयेन वृद्धं प्रभूवमित्यर्थः ॥१॥ नियेन॑ सु॒ष्टह॒त्यया॒ नि वृ॒त्रा रु॒णघा॑म॑है । त्योता॑स॒ो न्पचे॑ता ॥ २ ॥ नि । येन॑ । मृ॒ष्टि॒ऽव॒त्यया॑ । नि । वृ॒त्रा | रु॒णवा॑महे । त्वाऽज॑तासः॑ । नि । अचैता ॥ २ ॥ स्कन्द० किं कुरुप इति उच्यते नि येन नीत्युपसर्गेश्रुयोग्यनियापदाध्याहारः । नियतेन येन धनेन । मुष्टिहन्यया हन्तिर्गत्यर्थः । मुटेर्गमनेन उपशुप्रहारेणेत्यर्थ । वृषा शत्रून् निरुणयासह अपकर्तुं प्रवृत्ताविवारयामः त्वोतासः त्वया पालिताः सन्तः । अपवा न्युपसर्गाभ्यासात् तत्सम्वन्धिनो रुमधामहे इत्याच्यावस्याय्यभ्यासः | 'अभ्यासै च भूयांसमर्थ मन्यन्ते यथा अहो दर्शनीय, अहो दर्शनीय इति' (या १०, ४२)। सुन्दु निवारयाम दूरयर्थः । कीरोन | अर्थता 'अश्वनामैवत् (तु. निघ २,१४)। सम्मपदन्तर्हित वर्ष संपदेन अपना सर्वतेर्गतिकर्मण तद्रूपम् | आत्मनि गरोन स्वायने- रवर्गः ॥ २ ॥ घेङ्कट० कोहरामित्याह – येन घनेन मुष्टिहननेन धारियाणि वर्षे निरूप्मः पादान्तो` पुनः निः प्रयुज्यते ॥ याशिवाः | होति योजभूयमे राय ॥ ३ ॥ 1 मुल० येन धनेन संपादिवानां भानो निमुहिन्यया नितरां मुष्टिमारणा शनिधाम निराकरवाम तादृशं घनमाहरेत्यर्थ त्वीनामः त्वया रक्षिता वयम् अर्जुना अस्मदोधनाश्न निराधाम इस्पनुपः ॥२॥ I इन्द्र॒ त्वोता॑स॒ आ व॒यं वने॑ च॒ना द॑दीमहि । जये॑म॒ सं यु॒धि स्पृष॑ः ॥ ३ ॥ इन्द्र॑ । त्वाऽक॑तासः । आ । य॒यम् । चन॑म् । घना | दी । जयैम | सम् [ युधिर स्पृषः ॥ ३ ॥ १- १,८,११,१०, २ र ४ . २. जेम् कु. ४. श्रृट्टम् कु. १. नास्सिटे दाने त्रिः परानन्यर्थः को ४-८९ पदविं.1 मा ि