पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ का १, अ १, व १४. चेङ्कट० वर्षिता गोयूथानीय वननीयगमन ऋषभ इन्द्रो बीरः युयुत्सून् मनुष्यान् बटेन अभिगच्छवि सर्वस्य ईशान प्रतिकृत ॥ ८ ॥ मुहल० या कामानां थपिठेन्द्र ओजसा स्वकोपेन बलेन अनुग्रहीतुम्ष्टष्टी मनुष्यान् इयति प्रानोति । कीय इन्द्र | ईशान. समये अप्रति प्रतिशब्दरहित याच्यमानं न परिहरवीत्यर्थ दृष्टान्तः- बगम यननीयगतिर्वृषमो यूधव गोयूयानि यथा प्राप्नोति तद्वत् ॥ ८ ॥ य एक॑श्चर्प॑णी॒नां बसू॑नामर॒ज्यति॑ | इन्द्र॒ः पञ्च॑ क्षती॒नाम् ॥९॥ य* । एकं॑. । च॒र्य॑णी॒नाम् । वसू॑नाम् । यति॑ इन्द्र॑ः । पञ्च॑ । क्षिती॒नाम् ॥९॥ स्वन्द० थ एक एक एव चर्षणीनाम् मनुष्याणां ब्राह्मणादीनाम् वसूनाम् धनानां च यति ऐश्वर्यक यम् (तु नित्र २,२१) ईंटे | इन्द्र पक्ष षष्टार्थे प्रथमैया । पञ्चानां क्षितीनाम् मनुष्यजातीनों, गन्ध पिवरो देश इत्येवासाम् | यच्छन्दश्रुतेस्तच्छन्दमध्याहृत्यैक्रवावयता नेया ॥ ९ ॥ बेट० य एन इन्द्र मनुष्याणा पञ्चानां झितीनां निवसताम् गन्धर्वा पितरी देवा असुरा रक्षांसीति पञ्चत्वम् । तेषां प्रदेयाना' घनानाम् ईष्टे पूर्वस्याचि वाक्यपरिसमाप्त ॥९॥ मुद्भ० य इन्द्र स्वयम् एक एव चपणनाम् मनुष्याणाम् तथा वसूनाम् धनानाम् इरज्यति ईंट | हूंश ऐश्वर्ये । स इन्द्र पञ्च निपादपञ्चमानाम् नितीनाम् निवासाणां वर्णानामनुमही तेति शेष ॥ ९ ॥ इन्द्रे॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः | अस्माक॑मस्तु॒ केव॑लः ॥१०॥ इन्द्र॑म् । व॒ । वि॒श्वत॑ । परि॑ । हवा॑महे | जने॑भ्य | अ॒स्माक॑म् | अ॒स्तु | केलः ॥१०॥ वन्दु व इति चतुर्थी यजमानप्रतिनिर्देश हे यजमाना ! इन्द्रम् युष्मदर्थम् विश्वत सवॅम्प परि हवामदे परिदाउदो धात्वर्षानुवादी पदपूरण आयाम | जनेभ्य 'पदजना विवस्वन्तः' (निघ २,३) इति मनुष्यनामसु पारान्मनुष्यनामैतत् । अन्येभ्यो मनुष्येभ्यः अस्माकम् अतु के पढने प्रथमेगा | अस्माफ केवलानामनु | माऽन्येषां मूक | सामर्थ्यात् नुत्या यष्टव्यश्च ॥१०॥ चेक व इति पञ्चमी व अनेभ्य सर्वेन्य एत्र वयम् इन्द्रम् हवामहे । स अस्मात्रम् अस्तु समाधारण ॥१॥ मुद्र० हे ऋविग्यमान विश्वन सर्वेभ्य जनेभ्य परि उपरि अवस्थितम् इन्द्रम् न युष्मदर्थं हृवामदे आयाम | अव सइन्द्र अस्माकम् केवट समाधारण अन्तु इसरेग्योऽप्यधिकमनुस्मानु करीवित्पर्य ॥१०॥ इति अथमाष्टके प्रथमाध्याये वः। द्वितीयोऽषक ॥ 1. भनिदिए.२.३३ नानचन्द्र पवना मृज्या ज्यांदादेवाय इन्द्रपु. ४. नारित साम्य कु. २. मप्र० साम्य . शाम्य विकावयाय परिष ८८ मा अन्दो मनुष्य के इति प्रथमाष्टवयें | ●. "नगरी' देव के न्या.