पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ७, मं ७ ] प्रथमं मण्डलम् घेङ्कट० सः नः 'वर्णितः ! अमुम् मेघं' महतो दातः' ! तेजोभिः अगबुधि शत्रुभिरप्रतिशब्दतः अप्रति- कृतों' वा 'नः अस्मभ्यम्' इत्यनयोः पूरणमेकम् ॥६॥ मुगल है सनादावन् ! अस्मदभीटानां सर्वेषां फलानां सह प्रातः ! अतो श्रीह्मादिनिष्पत्यर्थ हे ऋषन् ! वृष्टिमदेन्द्र ! नः अस्मदर्थम् अमुम् दृश्यमानम् चरुम् मेघम् अपाधि उद्घाटय तथैव अस्मभ्यम् स्म- दर्थम् सः त्वम् अप्रतिनुतः प्रतिशटदरहितः । यद्यदुस्माभियोग्यते 'तत्र सर्वत्र नेवि प्रतिश नोचारपतीत्यर्थः ॥६॥ तु॒ञ्जेतु॑ज॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒जिर्णः । न विन्धे अस्प सुष्टुतिम् ॥ ७॥ तु॒ञ्जेऽयु॑ज्ञे । मे । उत्त॑रॆ । स्तोमा॑ः । इन्द्र॑स्य । च॒नर्णः । न । वि॒न्धे॒। अ॒स्य॒। सु॒ऽ- स्तुतिम् ॥७॥ स्कन्० 'तुडा:' (तु. निष २,२०) इतम वजनाम]। किन्तहिं सुझतेदनिकर्मण: (तु. निघ ३, २०) । हुञ्जो दानम् । दाने दाने। कस्य | सामर्थ्यावृष्टेः धनानां वा । ये उत्तरे पूर्वेभ्यः प्रकृष्टतमा मदीयाः स्तोमाः इन्द्रस्य बज्रिणः यच्छतेस्तच्छन्दोऽध्याहार्यः । तैरपिन बिन्धे विदेलमार्थस्यै रूपम् । अहम् अस्य इन्दस्य सुष्टुतिम् मुद्रु स्तुतिम् अशेषगुणप्रकाशनरूपाम् । तैरपि नाशेषानिन्द्रगुणान् प्रकाशयितुं शकोमीरयर्थः । अयं 'न विन्ध' इति स्पर्शनार्थी या तैरपि न विन्धे न शामि। स सुस्टुतिम् [शेषगुणप्रकाशनरूपाम् । एतद्भुतं भवति- येऽपि दानपरितुष्टस्य मभात्यन्तमहान्तः स्तोमाः, तेऽषीन्द्रस्य गुणैकवंशवर्तिनः समस्तकाशनमासाः । किं पुनरम्ये | इति ॥ ७॥ वेङ्कट० दाने दाने उत्तरोत्तरम् । ऋपय एनं स्तुवन्ति । तेषु स्तोमैनु न अस्य अहं दानानुगुणाम् सुष्टुतिम् विदामि ॥७॥ मुद्गल तुजे तस्मिस्तस्मिन् फलदातर देवशन्तरे ये स्तोमाः स्तोत्रविशेषाः उत्तरे उत्कृष्टशः सन्ति तैः स्तोमैः सर्वैरपि दमिशः वज्रयुक्तस्य इन्द्रस्य सुष्टुतिम् योग्यां शोभनां स्तुतिम् न विन्धेन विन्द्रामि ॥७॥ वृषा॑ यूथि॒व॒ च॑स॑गः कृ॒ष्टीरियै॒स्यो॑ज॑सा । ईशा॑नो॒ अप्र॑ति॑िष्कृतः ॥८॥ वृप । यु॒पाऽब । बॅरोगः । कृ॒ष्टीः । इ॒र्या॑ति॒ | ओज॑सा | ईशा॑नः । अप्रैतिऽस्कुतः ॥८॥ स्कन्द्र० "मा वर्षिता इन्द्रः यूथेव वंसगः वंसगो वृषभ उच्यते वननीयगमनत्वात् । स यथा गोयूथानि प्रति सद्वत् । दृष्टः यष्टून शत्रून् या मनुष्यान् प्रति इयति गतिकर्माश्यम् । गच्छति | ओजना स्वबलेन ईमानः सर्वस्पेश्वरः अतः समस्यागतो युद्धेऽभियुशानः ।। अन्नामस्यायुक्त इत्यर्थः ॥ ८ ॥ 1-1. बर्षितारमगुम् साम्रं मेघनमुम् साम्य २. मास्ति साम्य ३. चनुप्र० वि पं. ४. मनिवृ॰ [सम्प'. ५. धुटितम् मै. ६.५. नास्ति भूको ७ ७. तुझा । दाने दाने बृहेत्रौ धनरय ना । पूर्वेभ्यः पूर्वेभ्यः मटः मदीयाः स्लोगाः ये तैरन नसभेआम बज्रचनःहन्द्रस्य कुटु सुनम् । वृटिवनदाने दाने पूर्वराद पूर्वराष्टः सुनयः इन्द्रगुणाकारादितुमसमः । तेनाई सुटु स्तुतिं न विन्धेन ज्ञान । बिन्ध रुपईने का दानुष्टरवारि मन सुनयः दशकाः किं पुनरस्य भि. नवज्ञनाम साय‡किं बुनरस्त मूडो. ८. घरे कु; मुरम् साम्य ९. एवम् साम्य 10-१0. वृवा मतिा : बन्दीगगमनौ दृषभः यथा मौला नॄन् मस्ति मोश्वरः भप्रायागतः । विभड. + युद्धे नि गूहो. नवनियुक्त सा