पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ९, अ १ व १३० १ बेङ्कट० इन्द्र ! धुडेषु सम्रामेषु अस्मान्, 'रक्ष महत्सु च उद्गूर्ण उद्गूर्ण पाल्ने । अस्योत्तरा भूयसे नित्रेमनाय ॥४॥ ४४ मुगल० हे इन्द्र | राय चतुभिरमयस्त्वम् उमाभि अप्रत्यामि ऊतिभि अस्मद्विपपरक्षाभि वायुपुन अस्मान् अव रक्ष तथा सहस्रप्रधनेषु च सहस्रसख्याकगनाश्वादिलभयुभेपु महायुदेष्वपि रक्ष ॥४॥ इन्द्रे॑ व॒यं म॑हा॒ष॒न॒ इन्द्र॒मने॑ ह॒वामहे । युने॑ वृ॒नेप॑ व॒ज्रिण॑म् ॥५॥ इन्द्र॑म् । ज॒यम् । म॒ह॒ऽध॒ने ॥ इन्द्र॑म् । अने॑ । ह॒न॒महे॒ । यु॒ज॑म् । घृ॒ने॑षु॑ । य॒त्रिण॑म् ॥५॥ सरन्द्र० महायन समामनामैतत् (तुनिष २,१७) | महति सङ्क्रमे । इन्द्रम् एव अर्ने अल्पनामैतत् (तृ निय ३,२) अल्पे ॥ छ । पूर्व निर्देशात् सयाम एव हवामहे आह्वग्राम । युजम् युज्यतेऽसाविंद्रि युक् सहाय राम्नेषु समानव्यविरिष्वपि च शत्रुषु इन्द्रमेव समाइयाम वज्रिणम् ॥ ५ ॥ बेङ्कट० इन्द्रम् वयम् महति सग्रामै इनाम इन्द्रम् मध्ये च सहायम् उपद्रवेषु आयुधवन्तम् ॥५॥ मुहल० वयम् धनुष्ठावार महाधने प्रभूतधननिमित्त तम् इन्द्रम् हवामहे आह्वयाम । अर्ने अभँके सत्येऽपि घने निमिराभूते सति इन्द्रम् हवामद्दे। कीदशमिन्द्रम् | युत सहकारिणम् स्नेषु शत्रुषु धनविरोधिषु प्राप्तषु तन्निवारणाय वज्रिणम् बद्रोपेतम् ॥५॥ इति प्रथमाएकै प्रथमाध्याये त्रयोदशो वर्ग ॥ स नो॑ घृ॒षन्नर्म॑ च॒रुं सदावन्नपा॑ घृ॒धि | अ॒स्मभ्य॒मम॑त्तिनुतः ॥६॥ स । न॒ । पन् । अ॒मुम् । च॒रम् ॥ सन् ॥ अप॑ उ॒धि॒॑ । अ॒स्मभ्य॑म् । अप्र॑ति॒ऽ कुत ॥६॥ सन्द० न इति तादु चनुष उपन् दृश्यनेन सम्बध्यते । अहमद बषित | यो हि सर्वार्य चर्षवि चरं यमः मधुच्छन्दोऽर्थम् ॥ तत मवैवमा मन्त्रयते नो वृपन्निति । अमुम् अहम् मेधम् । 'चरु' (निघ १, १०) इति मेघनाम सामना' (निघ ३,१०) इति सत्यनाम । | सततपर्यायो बा ॥ साय संवा । अधिवटा अम्मन्यम् अस्मदम् । अति आवणे । आप्रवणमा गमन भवतैर्णरयर्थत्वात् । अन्यनाप्रविगत अप्रतिद्धृत । युद्धेऽभियुमान अन्येनाप्रत्यभियुतपूर्व इत्यर्थं । अत्र च 'स को घूपन्' इतिशच्छ वान्मन्त्रस्य धास्य प्रत्यक्षता प्रतित' इत्येतस्या मन्तध्याय यसमा स पावृधि ॥ ६ ॥ I 11 चासाबरमाउने साम्य हार्णी २२ मममम मित्रमण्डयाम महायम मन्यतिरिषु सहा (साविक) को ४४ आनति | महाकम मधुच्छन्द्रोऽयमेव तो दृषन् इति मन्त्रम् । अनुसन्मयो अपवृषि रु | अस्मत | नु भयो । अवमानम् सुदर्भ वनमन्यन प्रथम रुम- [भिदिया. ●