पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शु.७ मं ३ j प्रथमं मण्डलम् मुगल० इन्द्र इत् इन्द्र एवं यः अञ्वयोः सचा सह युगपत् आ समिटः सर्वतः सम्यग् मिश्रपिता कीदृशो- हेयाः । वचोयुजा इन्द्रस्य वचनमात्रेण स्थै युज्यमानयोः । सुशिक्षितयोरित्यर्थः । अयम् इन्द्रः बज्री वलयुक्त हिरम्ययः हिरण्मयः सर्वाभरणभूषित ॥२॥ . इन्द्रो॑ द॒र्या॑य॒ चक्ष॑स॒ आ सूर्ये रोहयद् दि॒वि | वि गोभरमैरयत् ||३|| इन्द्र॑ः । द॒र्घाये॑ । चक्ष॑से । आ । सूर्य॑म् | रोहय॒त् । दि॒वि | | गोभिः । अदि॑म् । 1 घेरयत् ॥ ३॥ स्कन्द० भन्नेतिहासमाचक्षते - "नो महत्तमस्ततान । तेन ग्रमसा चूर्व सर्वमन्धप्रज्ञान भूव । तत इन्द्रो थुत्रं हत्वा तमसोऽपनोदनार्थं सूर्य दिव्यारोहयाञ्चकार' इति । तदेतदुच्यते- इन्त्रः दीर्घाय आप्रलय- भाविने चलसे दर्शनाय आ सूर्यम् रोमन सूथमारोपितवान् दिदि धुलोके । किड चि गोभिः अद्रिम् ऐरयन् गोशब्दोऽग्र बज्रबचनः । ‘अदन, गवा मघवन्' (ऋ५, १०, ७) इति यथा । 'अद्वि:' (निघ १,१०) इति मेघनाम | यश्चेव्यैरयत् प्राणेभ्यो विगमितवान् तवान् हन्ति बेरयर्थः । वधायें एवं सामर्थ्यादीरयतिः । अथवा गोशब्द उद्कवचनः । हेवी च तृतीया । प्रयोजनस्य हेतुत्वविवशा। उदकायें मेघवान् हन्ति देत्त्यः ॥ ३ ॥ चेङ्कट० इन्द्रः मनुष्याणां चिराय दर्शनाय दिन सूर्यम् आ रोहय तेजोभिश्च विविधं वर्षायें मेध प्रेरयति ॥३॥ मुद्गल० अषम् इन्द्रः दीर्घाय प्रौढाय चश्मे दर्शनाय दिवि चुलोके सूर्यम् आ रोहयत वृत्रासुरेश जगति मत्रापातितं तमस्तनिवारणेन प्राणिनां दृष्टिसिद्व्यथैमादित्यं पुलोकं स्थापितवानित्यर्थः । स ध सूर्यः गोभिः सयै हरिमभिः अद्विम् पर्वमुसं सर्व जगत् वि ऐरयन् विशेषेण दर्शनार्थ मेरितवान् प्रकाशितनानू ॥३॥ इन्द्र॒ चार्जेषु नोऽव स॒हस॑प्रघनेषु च । उग्र उ॒ग्राभि॑रू॒तिभिः ॥४॥ इन्द्र॑ । चने॑षु वः॑ नः॒ः 1 अ॒न॒॒ । स॒हस्र॑ऽप्रवने॑षु॒ | च॒ । उ॒मः | उ॒माभि॑ः । ऊ॒तिभिः ॥४॥ स्कन्द० हे इन्द्र वाजेषु युद्धेषु नः अस्मान् अदरक्ष शेषु सहस्रप्रयनेषु प्रधनशब्दोऽय न संग्रामनाम उत्कृष्टवचन महानि धनानि प्रधनानि निमित्तभूतानि येषां ते सहस्रनधनाः । बद्धन्यन्तधना वैत्यर्थः । च शब्दस्तु पदपूरणो था। घघुतिसामया मल्पधननिमित्तकैयु पैति शेषः । मःमायकृतोऽयं मन्त्रः । न चैत्रमामन्त्रिम् | तो दाव्यात्मकवाक्यता नेया । यस्त्वमुमः अन्येन या क्रूर इत्यर्थः स भय इति । कोभिः उमाभिः अन्येनाप्रसद्याभिः ऋतिभिः पालनेः ॥ ४ ॥ १२. वृताः सन्धयोरेन्द्र अन च ॥ सीमा दिविन्द्र दर्शन मन् दिदि किय गौ बजः ॥ भद्रः मेपल्या हेरे । उदकं वा इति पु.नं. ३ निर्षि १ यः एवम् उप्र भान्छन्ः नः कु. साम्य पि.