पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ १, अ १, व १६ ए॒वा ह्य॑स्य सू॒नृता॑ विर॒ गोम॑ती म॒ही । प॒क्का शाखा न द॒शुषे॑ ॥ ८ ॥ । ए॒प । हि । अ॒स्य॒ । सू॒नृता॑ । नि॒ऽर॒प्शी | गोऽम॑ती । म॒ही | प॒क्का | शाख । न । द॒दा॒शुषे॑ ॥ ८ ॥ स्वन्द० एपशब्द एवमित्यस्यार्थे । 'पका शाखा न' इत्येतस्माच परो द्रष्टव्य | हि-शब्दस्तु पदपूरण । अस्य इन्द्रस्य सूत्रता सर्वकामधुक | इन्द्रस्य स्वभूता धेनु सूनुवाइयोच्यते । सा विरशी रप रूप ध्यक्त्तामा बाचि इत्यस्य क्रियाशब्दोऽयम् न मइशामैतत् महीत्यन्यस्यान महन्नान्नो विद्यमानत्वात् सूनुतासामानाधिकरण्याच अस्य स्त्रीप्रत्ययान्तत्वात् । 'विरप्शिने वञिणे (ऋ६३२, १) इत्यादिप्रयोगदर्शनाच इन्प्रत्ययान्वस्य महन्नामसु पाठात् (तु निष ३, ३) । विरपणशीला शब्द कारिणी । गोमती ‘अधाप्यत्या तातिन वृस्यनिगमा भवन्ति' (या २,५) इत्येव पयो गो शब्देनोच्यते । ‘गोभि श्रीणात (ऋ ९४६, ४) इति यथा । पयस्वती । महो महती पवा शाखा न इस | पदानि फलानि यस्या सा शास्त्र पवेत्युच्यते । नशब्दश्चोपमार्थीय अन्यनोपमानोपमेयगत- धर्मप्रतिनिँदॆशार्थयोष॑या एनमित्येतयोरप्यर्थे वर्तते । 'अमिर्न ये' (ऋ १०, ७८, २) । यथा 'अभि एव' ग्राजसा रामनक्षस इत्यर्थ । इद्द त्वेवशब्दस्य श्रुतत्वाद् यथाशब्दमात्रायें। उपमानोपमेययोञ्च सूनृताशाखयो साधारणधर्मापेक्षत्वात् उत्साबन्धयोग्यपदाध्याहार यथा पक्का शाखा रसविन्दु क्षरत्यव क्षरति । किम् | सामर्थ्यात् पत्र । सर्वकामान् । पयस्वती हि सा सर्वकामधुक । कस्मै क्षरति | दाशुषे पायें एवा चतुर्थी दाशुषे यजमानस्वार्थाय । अथवा सूनृता गर्जिसलक्षणा चाफ | गोमती माध्यमिका छापोऽन गाब उच्यन्ते । 'यस्य गा अन्तरश्मन (ऋ ६,४३, ३) इति यथा । तद्वती। सा च पत्र शाखा क्षरति । किम् । सामर्थ्याच पथ दबते ॥ ८ ॥ 7 चेङ्कट० पुरम् हि अस्य बाक विधावणा पशुमती महतो पक्कफलशाला हव यजमानाय भवति ॥ ८ ॥ मुगल० अस्य इन्द्रस्य सूत्रता द्रियसत्यरूपा वाक दाषे इविते यजमानाय तदर्थम् एव हि एव खु अतन्तरपदचक्ष्यमाणगुणोपेता भवतीत्यर्थं । कोशी । विरशी विविधगुणोपेतवाक्ययुक्त।' बहु- विधोपचारनादिनोत्यर्थ | गोगती बीभिर्गोभिरपैता गोत्यर्थ । अत एव मही महती पूज्या दृष्टान्त । पक्वा शाखा न गया बहुभि पके फ्लैरपेटा पनसवृक्षादिशासा श्रीविदेतुस्तद्वत् ॥८॥ ए॒वा हि ते॒ निभू॒तय ऊ॒तये॑ इन्द्र॒ माते । स॒धश्च॒त्सन्ति॑ द॒शुषे॑ ।। ९ ।। ए॒त्र हि । ते॒ | विर्भूतः । उ॒तये॑ इ॒न्द्र | मान॑ते स॒द्य | चि॒त् । सन्ति॑ । द॒ाशुषे॑ ॥ ९ ॥ करन्द्र० एवं इस्पैरमधे प्रते नवापेक्षच द्वि इति पद्रपूरण | "यथा सुनृतेवं तस्वभूवा विभूतम किय पाल्नानि च हे इन्द्र | मायते सर्वश्चित् रान्ति दाशुषे माशब्दोइन "माच्छन्द प्रमाच्छ " ( मा १४,१८, ४४,३,७,१) इति छन्द्र शब्दसामानाधिकरण्याच्छन्दोविशेषवचन । सात माहान्। मत्सदशोधा चतुप्रकरणे युष्मदस्मद्वयां छन्दसि सादृदय उपसङ्ख्यानम् ' (वा] ७,२३०) इति ॥ मानते दानुष इति श्चोभयन तादृष्यै चतुर्थी | चिच्छद प्वार्थे । छन्दोविशेष- यहाँ मासस्य या यजमानस्यार्थाय सन्ति भवन्ति । यदेव मत्सदृशो यजमान स्वार्थयार्थयते, सद्गगन्ति ॥ १ ॥ १ एवं मूको २२ नास्ति ६ दयते मुझे ४ सय ५५दितम् ८८. मच्छर प्राच्छन् साम्य वि दि वसाय नि ९ कान्तिपु }