पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [अ१, अ५, ३१. ओजांसि मरुवादिसेनालचणानि बलानि सम् दधुः सम्यक् निविवन्तः । अर्चन् अनु स्वराज्यम् । यस्मात् इन्द्रः सर्वतो चीयेंणोत्कृष्टः धनप्रज्ञासेनाबले घोपेत इत्यर्थः ॥ १५ ॥ पेट० नहि चयमितस्ततः सान्तः अधिगच्छामो जानीमः --इन्द्रम् कः वीर्येण सरतीति । तस्मिन् इन्द्रे धनमपि प्रज्ञानम् देवा: बलानि च सह निहितवन्तः ॥ १५ ॥ मुगल० यात् यान्तं सर्वत्र व्याप्यमानमिन्द्रम् नहि मु अधीमसि वयं नवगच्छामः । मतो वयमल्पाः परः परात्" अतिदूरे मनुष्येर नयगाो स्थाने चोर्या चीर्येण सामथ्र्येन बर्षमानम् इन्द्रम् कः मनुष्यो जानीयात् । न कोडपीत्यर्थः । कस्मादिति चेत् तग्राह -- तस्मिन् इति । यस्मात् तस्मिन् इन्द्रे देवाः नृम्णम् धनम् उत अपि च ऋतुम् बीर्यकर्म ओजोति हानि मम् दधुः स्थावयाचक्रुः तहमादित्यर्थः ॥ १५ ॥ यामध॑र्वा॒ मनु॑ष्पि॒ता द॒द्ध्यङ् धिय॒मव॑त । तस्मि॒न् ब्रह्म॑णि पूर्वधेन्द्र॑ उ॒क्था सम॑ग्य॒तानु॑ स्व॒राज्य॑म् ॥ १६ ॥ यान् । अर्थवा॑ | मनु॑ः । पि॒ता । दु॒ष्पड् । वि॒िर्य॑म् । अत्न॑त । तस्मि॑न् । ब्र॒ह्म॑णि । पू॒र्व॒ऽया॑ । इन्हें । उ॒क्पा | सम् | अ॒ग्म॒ | अचैन् । अनु॑ स॒ऽराज्य॑म् ॥१६॥ । स्कन्द्र० ग्राम् अपर्चा नाम ऋषि मनुः च पिता 1 कप | सामर्थ्यात् मानयानाम् | दमद् धियम् यागाये फर्म अलतु ततः वय इत्यर्थः । तस्मिन्धी प्रतिनिर्देशा- र्यत्वाद्" व्यत्ययेनान्न धुल्लिङ्गवा | तस्याम् | झाणि हविर्लक्षणान्यश्चानि | पूर्वथा पूर्वकर्मस्थिव | इन्त्रै उस्था स्तोत्राणि श्व समग्मत सङ्‌गवान्यभूबन्। कोदृ इन्हें उच्यते अर्चन, अनु स्वराज्यम् ॥ अथवा अथर्वादीनामपि मद्दपणा यागेषु ट्र्यापि स्वोत्राणि चकेवलेन्द्रविषयाण्यासन्, किं पुन(स्मद्विधानामिवि समस्वार्थः ॥ १६ ॥ वल्लभोरिनिवास्येतामृगर्भागमसंहतिम् | भस्कन्दस्वामी यथामति ॥ इति भर्तृभुवसुतस्य स्कन्दस्वामिनः कृतौ ऋग्वेदभाव्ये पञ्चमोऽध्यायः ॥ घेङ्कट० याम् अथो मनुः च पिता मानवानाम् दध्य व भियम् अवनिपत, तस्मिन् सर्वस्मिन् कर्मणि त्रिइन् समच्छन् । अर्थन् योऽनुपाहते स्वराज्यम् इति । "इति पञ्चमध्याये व्याकरोत् प्रथमेऽटके | कोहिनस्य | जातो माघ चटारमनी इति चेङ्कटमाघवाचार्यविरचितम्याक्याने अथमाष्टके मोऽध्यायः ॥ + १. मास्ति भूफो. २. म. ३-२० नाहित नि अ. ४.४५परस्कार मूको. ६, ध्या का ७, नावि . ८. नाहित. ना कि 10 "श्रीमप्रति भ्र. 1, "धन्यवान् पु. १२, "मन् विधानमिति य. १३-११० नाहि कु. † पर बि',