पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० मे १३ ] प्रथम मण्डलम् ५५७ मुजल० अपर्या एतत्संशक ऋषिः पिता सर्वासां प्रजानां पितृभूतः मनुः च दध्यङ् अथर्वणः पुत्र एवत्संज्ञक अविध याम, धियम् यत्कर्म अतत अकुर्वन । तस्मिन्, कर्मणि यानि ब्रह्माणि इविलक्ष- मान्यवानि उक्था शस्त्ररूपाणि स्वोत्राणि च यानि सन्ति, तानि सर्वाणि तस्मिन् इन्द्रे सम् अम्मत समागच्छन्त । दष्टान्तः । पूर्वथा पूर्वेषामन्येषां वसिष्ठादीनां यज्ञेषु यथा हवींषि स्तोत्राणि वेस्द्रेण सङ्गच्छन्ते वद्वद् । प इन्द्रः स्वराज्यम् स्वस्थ राजाम् अनु अर्चन् भनु पूजयन्' । वृत्रवधादिरूपेण कर्मणा स्वकीयमधिपतित्वं प्रकटयवित्यर्थः ॥ १६ ॥ इति प्रथमाष्टके पञ्चमाध्याये एकत्रिंशो वर्गः ॥ इति ऋग्वेदे सभाप्ये प्रथमाष्टके पञ्चमोऽध्यायः समाप्तः ॥ 1. अधूयमूको. ATIYA M 5+2924 BHAYAN BOMBAY-7 LIBRARY