पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमै मण्डलम् अ॒भि॒ष्व॒ने ते॑ अद्विवो यत् स्था जग॑च रेजते । त्वष्टा॑ चि॒त् तव॑ म॒न्यत्र॒ इन्द्र॑ वेवि॒ज्यते॑ मि॒याच॒न्ननु॑ स्व॒राज्य॑म् ॥ १४ ॥ अ॒भि॒ऽस्त॒ने। ते। अ॒ऽव॒ः। यत् । स्थाः । जग॑त् । च॒ | रेजते । त्वष्टौ चि॒त् तये॑ । म॒न्यवे॑ इन्द्र॑ वे॒वि॒ज्यते॑ मि॒या । अच॑न् | अनु॑ | स्व॒राज्य॑म् ॥ १४ ॥ स् ८०, मै १४ स्कन्द अभिष्टने अभिष्टनः स्तनयित्नुशब्दः । सप्तमी चात्र 'यस्य च भावेन (पा २,३,३७ ) इत्येवं दृष्टव्या । तच्छ्रुतैश्च लक्षणभूतयोग्यक्रियापदाभ्याहारः । स्तनविनुशध्दे प्रवृते । ते वय स्वभूते है अद्रियः | अद्विवकारस्वादद्विर्वनः तद्वन्! यत् स्थाः यच्छन्दात् तच्छन्दोऽध्याहार्यः यत् स्थावरें तह । जगत् च जगमं च रेजते विभेति भयेन वा कम्पते । न च केवल स्थावरं जगम॑ च । किं उर्दि । लप्टा अपि तव मन्यदे' मन्योः हे इन्द्र | बेवज्यते विजी भयचलनयोः । अत्यर्थ चलति । फम्पत इत्यर्थः । मिया भयेन । लष्ट्रप्रइर्ण छात्र सर्वेप देवानां प्रदर्शनार्थं दटव्यम् | देवा अपि तत्र क्रोधात् भयेनास्पर्थ कम्पन्त इत्यर्थः । अर्चन् अर्चतः अनु स्वराज्यम् ॥ १४ ॥ घेङ्कट सिंड्नावे ते बचिन् ! यत्, स्थावरं तत् रेजते, जङ्गमे च कम्पते । ला च तव शोधाय कम्पते भयेन अनिन्द्रं सोमम् 'आइरन् इति ॥ १४ ॥ मुगल० दे अद्रिवः । वज्रयन् ! इन्द्र ते वय अभिठने सिंहमादे सति स्थाः स्थावरम् जगन जङ्गमम् च यत् अस्ति दुभवम् रेजते कम्पते त्वष्टा चित् वज्रनिर्माता स्वा च सब मन्यने स्वीयाय कोपाय मिया भीत्या वैविज्यते मृशं कम्पते । अन्यत् समानम् ॥ १४॥ न॒हि तु याद॑ध॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः । तरि॑म॒न्नु॒म्णमु॒त ऋतु॑ दे॒वा ओजा॑सि॒ सं द॑धि॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ १५ ॥ ५७५ न॒हि । नु 1 यात् । अ॒धि॒ऽइ॒मसि॑ । इन्द्र॑म् । कः । वी॒र्या॑ । प॒रः । तरिमि॑न् । नृ॒म्णग्॥ उ॒त । क्रतु॑म् ।दे॒वाः । ओजा॑सि । स॒म् । द॒धुः । अचैन् । अनु॑ । स्व॒ऽराज्य॑म् ॥ १५ ॥ स्कन्द्र० नहि इति निपातो न इत्यनेन समानार्थः | तु इति पदपूरः । न वयम् यात्र व्यत्ययनान नपुंसकता, द्वितीयायाइच स्थाने प्रममा पास्वमिन्द्रं कविष्यम् अधीमसि अधि- गच्छामः | सर्वशत्रूणामुपरि इन्द्रः याता| न करिदिन्द्रोपार गन्तुं समर्थ इस्वर्थः । बधार्थी चात्र याति । 'अर्यातारम्' ( १, ३२, १४) इति यथा । नकद इन्वारमधि. गच्छाम इत्यर्थः । कस्मात् । उच्यते । यस्मात् इन्द्रम् पञ्चम्पयें द्वितीयैया | इस्वाद| कः दो र्येण परः उत्कृष्टः । यस्त्राच तस्मिन इग्जे सृष्णम् धनम् उत तुम् मशाम् देवाः इति भ १. नारित गुको. मनूकु ५० यात्र बान्त अ. २-२. उच्छदो यच्छन्दश्या अ. ६.अ. ७.कधर कु. ३. सिंह देवि म'. ८. भानू पोयांश वि.