पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० ऋग्वेदे सभाप्ये [ अर, अ १, व १२. 'तस्या एकान्तरायास्तु अर्धचइत्यो द्विदेवत' ( दे २, १४० ) | था ऐन्द्रमाख्युत्ता अनेका 'चित्' इति तस्था एकान्तरा या 'इन्द्रेण स हि इत्येपा, तत्या अर्धर्वोऽन्त्यो विदेवतः ऐन्द्रमारन । मन्दू मन्दतेमदनार्थस्यैतद् रूपम् । नित्यप्रमुदिती समानवर्चसा तुल्यदीसी च इन्द्रसरणौ ॥७॥ A चे० इन्द्रेण हि सहदयसे सङ्गच्छमान अविभ्युपा मरहण | युद्धायें तो युवाम् इन्द्रमरुद्गणी महिष्णू भग्य सयुक्त समानरर्चसौ यदा मन्हुना समानवर्चसा इन्द्रेणेति ॥७॥ मुद्र० है मद्रण ! लम् इन्द्रेण सम्मान सङ्कच्छमान सम् दृक्षसे सम्यग्दृश्येया खलु | अवश्यमस्मा- मिनेटम्य इत्यर्थ । कीनन्द्रेण 'अविभ्युपा भयरहितेन । कीरशाचिन्द्रमरगुणौ । भन्दू नित्य- प्रमुदिती समानवर्चसा यदीप्ती ॥७॥ अनव॒धैर॒मियु॑भिर्म॒सः सह॑स्वदर्चति । ग॒णैरिन्द्र॑स्य॒ काम्यैः ॥८॥ अनुय । अ॒भियु॑ऽभि । मुख | सह॑स्नत् | अचेत | गणै | इन्द्र॑स्य | कार्ये ॥८॥ स्वन्द० सईचा द्वितीयायें तृतीया नग्धात् अगन् । सुशब्दो दीप्तियचन अभिगतदोहीन् J सायन्तदीहान् | म यज्ञ सहरवत् वय सुरियर्थे । अर्चति स्तौति । यद्यले ऋत्विजः स्तुवन्ति, दिव यज्ञ एन स्तोतीत्युच्यते । अधवा भख करोति गरायति । 'तत् करोति' (पाघा ३,१,२६) इति शिव यन्तादच् मस यज्ञकारी सस्तौति । कानू | "गणे गणान् सत सक्षकानू इन्द्रस्य काम्यै काम्या प्रिया | वा अनवररित्यादिषु तृतीया स्वार्थ एक तृतीयानिर्देशानु युक्त इति च धाक्यदोषः । अर्थतीति व्यस्ययेन कर्मणि प्रत्यय । अनवद्यादिगुणैर्मरगणैर्युक्तो यज्ञ सुष्ट्यर्च्यते । मुटु अर्धन्तेऽस भरतो देवा इन्द्रश्च भत 1 यज्ञोऽत्यन्त पूज्य इत्यर्थ ॥ ८ ॥ चेट० 'धरवरहित अभियोतमानै सहस्तोता सहस्तन्वामेन्द्रम् अर्चति गणै इन्द्रस्य प्रियै । गणशब्दे एकवचनबहुपर्यायण भवत' ॥८॥ सुद्गल० मत शर्वमानोऽय यज्ञ अनवध दोषरहित अभियभि धुलोकमभिगत काम्यै परप्रदत्वेन कामविताये गणे मरस्समुह सहिवम् इन्दश्य इन्द्रम् सहरवत् बलोपेत यथा भवति तथा अवंति पूजयति ॥८॥ अत॑ः परि॑ज्म॒य्रा ग॑हि दि॒यो छ रोच॒नादधि | सम॑स्मभृत॒ गिरैः ॥९॥ अत॑ । पि॑र॒ऽम॒न्। या । गहि || वा | रोचना | अधि॑ । सम् । अ॒स्मि॒न् । ऋगरे ॥२॥ ' अबु २२ अपने स सह° साम्द कु ३ ण ४ नाहित ए ५ को एप, नादित साम्य ६६ दिवा तृतीया । अनवधरणांन दासाहु साम् ७७ साउन भर दिया। तृतीया स्वाथ एव था। युयायो यं । देव-देन मूको. १-१न्दू यमुहुन् सा ८०८रि ई यज्ञोपन्य