पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ६, म ६ ] प्रथम मण्डलम् पणिभिरसुरैरपहता का गुहायां निहिता सरमाप्रत्यागमनोत्तरकाल मरुद्धि सह त्वमलब्धा इत्यर्थं ||५|| वेङ्कट० रमपि पर्वतसानु' आमिमुरयेन भञ्जद्धि पर्वतस्य गुहायामपि इन्द्र | त्या चोट्टभिर्मेद्धे व पणिभिरपहृता गा अनु अविन्द ॥५॥ मुद्गल बारित किञ्चिनुपाख्यानम् । पणिभिर्देवलोकात गारोऽपहृता अन्धकारे प्रक्षिप्ता | तान्द्रो मरुद्धि- स्सहाजयदेति। हे इन्द्र ! बील चित् हडमपि दुर्गंत स्थानम् आतुमि भञ्जद्वि बहिभि चोदृभि- रन्यन नेतु समयैराद्ध सहितस्त्व गुद्दा चित् गुहायामपि स्थापिता उलिया गा अनु अविन्द- अन्यिाय रुग्धवानसि ॥५॥ इति प्रथमाह के प्रथमाध्याये एकादशो वर्ग | दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छ॑ वि॒दद्व॑सु॑ गिर॑ः | म॒हाम॑नूषत श्रुतम् ॥ ६॥ दे॒व॒यन्त॑ । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्भ॑सुम् | गिर | म॒हाम् । अनूषत | ऋ॒तम् ||६|| स्कन्द्र० देवयन्त ' देवर दोन प्रकृतान् मस्त एवाह । तानि छन्तो दनयन्स | यथा मतिम् मन्यति- रतिकर्मा (तु निध ३,१४) । मन्यते स्तूयतेऽसाविति मतिरिन्द्र । ज्ञाता चा मति विद्वान् ब्राह्मण यथा सबैस्तुत्यामेन्द्र विकास वा ब्राह्मण तत् । अच्छनिपातोऽयमातुमित्स्यायें आहुम् । किम् | विद्युम् सिन्दुतेर्राभार्थस्य विदच्छन्द, कर्मसाघनश्च द्रष्टव्य । गणाभिप्राय वैतदेकवचनम् । लब्धघत मरवणम् । गिर तृतीयायें प्रथमेयम् । गीर्भिस्तुविभि महाम् महात्वम् अनूषत नू स्तबलै । स्तुबन्ति स्तु॒यन्तु वा त्विजो मपुत्रपौनादयो वा । कोय्शन | श्रुतम् रयतम् ॥६॥ वेङ्कट० देवानिच्छन्त यथायमिन्द्रम् अभवन्ति 'तथाऽभिवान्त' विद्वसुम् वेदयद्व सुम् उदारम् गिर स्तोवार मान्द्र मणमाचे ॥६॥ मुद्गल० देवयन्त मल्लज्ञकान देवाविच्छन्त गिर स्तोतार ऋत्वि महाम और मरुद्गणम् अच्छ प्राप्तुम् अनूपत "स्तुतनन्त । कीडश मरुमणम् । विदहनुम् वेदया महिमान प्रयापयतिसुभ र्घनैर्युक्तम् श्रुतम् विरयातम् । मरुद्रणस्य दृष्टान्त यथा मतिम् मन्तारमिन्द्र यथा स्तुवति सत्यर्थ ॥६॥ इन्द्रे॑ण॒ सं हि दृक्षसे संजम्मानो अरि॑भ्युषा | म॒न्दू स॑मा॒नव॑र्चसा ||७|| इन्द्रे॑ण ॥ सम् । हि। दृच॑से ॥ स॒मू॒ऽज॒ग्मा॒न । अति॑भ्यु॒षा । अ॒न्दू इति॑ । समानऽर्चसा ॥७॥ स्कन्द० "इन्द्रणेति सहयोगक्षणा तृतीया इदेश सहत्य मरतुण स हि इससे हिशब्द पद- पूरण | सम्यग हृदयस | सम्मान सङ्गच्छमान तन नन बृजधादौ काय | अविभ्युषा भयरनितेन ॥ ॥ 1 'मनकालोत्तरं वि अकु २ सान्दादि ३ त साम्ब वारिप ४ ४ ५५ देवा मरना चानि छन्त्र देवयन्त । यथा मनिम्। सुनौलो वा सत्याने निवास वि आन्। विन्द्वभु लब्धपनं मरुद्रणम्। पीधिं तृतीयायें प्रथमा महा महान्तम अनूपत स्तुवन्तु वा मषादयो था। छत स्याम वि अतु ६६ नास्ति साम्ब कु ७ देश्य रि ९ सज्ञाका मे १११ सहवं अद्भुतकमाये । अभियुरा भयवर्जिन र अकु १० वन मूको मद्धि मू को या रात अच्छा ज ८ कमंग वि एप उमान तत्र तत्र APPY