पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ ऋग्वेदे सभाप्ये [ अ १ अ १ च ११- वात्वा तदनन्तरमो मासास्वादक 'रश्मिभि प्रत्याहत्य तदागा मिसवत्सरे वपितु पुनर्गर्भमापा- दयन्ति मस्त, इति । सयवा 'स्वधा' (निघ २, ७) इत्यन्ननाम | सस्यलक्षण चाताहमुच्यते । अनुशब्दश्च पश्चादर्थं एवैन] सन्दप्यते । स्वघामनु सस्यशक्षणस्यान्वस्य पश्चात् सस्य निध्यायानन्तरमेव पुन गर्भैरवमापादयग्ति मस्त इत्यर्थं । किम् | सामर्थ्याहुदकम् । कि कुर्दन्त 1 उच्यते । दयाना धारयन्द्रोड न्तरिक्ष आदित्यमण्डले बा । किम् । नाम तदेवोदकम् । 'नाम' (निय ९, १२) इति दस्ताम पठितम् । कीदृशम् मरियम् यज्ञसम्पादि मरद्विगृह्यते। अष्टो मासानन्तरिक्ष आदित्यमण्डले वा धार्यमुद्रक गर्भी भवति । अत एवमुच्यते धाना नाम यक्षिय पुनर्गमेरिर इति । अथरा नामशद सज्ञानचन | घारयन्तो यशिया सज्ञाम् । कवमाम् । सामर्थ्यान्सरत इत्येताम् । सरन्नामान इत्यर्थ । अथरैव- मन्ययाऽस्या चोऽर्धयोपना-अनुदशब्द पवाद सामर्थ्याद् दृष्टयैव सम्बध्यते । स्वधामित्येतत्तु सस्यलञ्जष्णानपचन गर्मत्वमेरिरे इत्येवेन सम्बध्यते । दधाना इत्यपि धाविना । नामशब्दो ऽप्युदकनाम एवमेकवाक्यता-वृष्टे पश्चादनन्तरमेव सस्यलक्षणमत्र पुनर्गमैत्वमेरिरे मरतो दव बुज्र यज्ञसम्पादिः। एतदुक्त भवति वर्षास्वोषधी नया न तावत्येव कृतार्थीमदन्ति मरत है। किन्ततिा एव पुनर्भयन्ति उदकदानेनेति ॥४॥ बेङ्कट० अनन्तरमेव बृष्टेमैरत अद्यार्थ पुनरपि गर्भवम् प्राप्नुवन्ति । अष्टौ मासान् विरोभूता वर्तन्ते वर्षाम्योऽनन्तरम्। आयर्येऽहृनन्द । दयाना नाम यज्ञाम् । “हद् चान्या" चेतादृ' च (तै ४,६,५,५) इत्यादिकम् ॥४॥ मुद्र० आत्, आनन्दपायें। अद्द अवधारणे | आद्रह वरनन्तरमेवरवधामनु इत पर जनिय माणमटमनुलक्ष्य महतो देवा गर्मन्वम् एरिरे मेघमध्ये नरस्य कधर पर्जन्य प्रेरितत्रन्त | प्रति- सवासरमेश कुन्तीति दर्शपितु पुन शब्द प्रयुक्त की मस्त । यतिम् यज्ञा नाम दवाना धारयन्त ॥४॥ वी॒ळु चि॑दारुज॒त्वा॑भि॒र्गुहा॑ चिद॒न्द्र॒ वह॑भिः । अरि॑न्द उ॒स्त्रिया॒ा अनु॑ ॥५॥ यो॑द्ध॒ । चि॒त् ॥ आ॒रु॒ज॒नुऽभि॑ । गुहा॑ । चि॒त् | इ॒न्द्र॒ | अहि॑ऽभि । अरि॑न्द । उ॒तयः॑ । गर्नु ॥५॥ । स्कन्द० एच बाँचिदिदाय मरुद्धि सह गायन' ( वृदे २,१४० ) न* कैशल मस्दव | ऐन्द्रमारतीय म माण्यत्र केडरेत्यर्थं । बीयते सस्तम्भकर्मणो दाम् | चित्रशब्दोऽप्यर्थे हृदमापे पर्व- वादि भजो भने सहयोगक्षणा केय तृतीया भन्नाद्विमंरद्धि सह गुहा चित् गुहायामपि स्थिता । हे दन्द्र कीसैमंद । अभ्यत 1 वहिणि बोभि । अविन्द लब्धवानाम | का उम्रिया देवाना भूता था । अनु पधात् । कस्य | सामर्थ्यात् सरमाप्रत्यागमनस्य । 91 मागायचे ९गायें पुगमनपश्यन्तअनं दा सस्यलची चारजम् । मध्यनुविधायन मरु मनन अरादयन्ति उदयम् उदवमादिश्य ने या उदकं कार्मारो नाम नाम उभरद्भिगे भागेम्गा मनुध्यते मना वा धारयन्त मनियां समान एवं या अयथा अरदा दे] | मन्त्री उद २-२३] माग्य कु यातिपादित ४ामाग्य कु धवन इंदूर रेल्वा एप यु वा ३ नि