पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६, ३] प्रथमं भण्डलम् चेङ्कट० युजन्ति अस्य श्ये कमनीयौ अश्वौ सय्यदक्षिणयो पार्श्वयोर्वुज्यमानी शोणवण शत्रूणां धर्षको नेतुरस्य वोढारी देवा ॥२॥ मुद्गल० अस्य इन्द्रस्य रथे हरी सवी सारययः युञ्जन्ति । कोदृशौ हरी सम्या कामपितव्यो । विपक्षसा रिबिधे पक्षसी रथस्य पार्थो योरश्वयोनिपखौ रथस्य द्वयो पार्श्वयोगजितावित्यर्थः । शोणा रक्तवर्णै धृज्य् मगल्भौ नृत्राहसा नृणां पुरषाणामिन्द्रवत्सारथिप्रमुखानां वोढारौ ॥२॥ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ | समु॒पद्भि॑र॒जायथाः ॥३॥ के॒तुम् ॥ कृ॒ण्वन् । अ॒के॒तये॑ । पेस॑ः । मर्या. । अ॒पेशसे॑ । सम् । उ॒पत्ऽभि॑ । अ॒जा॒ययाः ॥३॥ स्कन्द० "वेतू ' (निघ ३,९) इति प्रज्ञानाम। प्रज्ञां हुन् । केतवे षष्ठ्यर्थे चतुर्थीयम् । प्रज्ञारहितस्य । पेशः रूपनामैतत् (तु निघ ३,७)। रूपं च । हे मर्या | व्यत्ययेनानैकवचनस्य स्थाने बहुवचनम् मयं ! मर्त्याकार इन्द्र ! अपेशसे रूपयन्तिस्य । प्रशारूपे चान प्रदर्शमार्थे । यस्य यद्यदमिलति तस्य तत्तत् सम्पादयन्नित्यर्थ । समुपद्धि सरब्द सहार्थे | उपच्छन्दो वा कान्ताबित्यस्य कान्तिवचनो न वस, अर्थासम्भवात् । सद् कान्तिभिः त्वम् अजामथा- जन्मन एव प्रभृति व सर्वस्य सर्वाभिलपित- सम्पादो कान्तश्शासीरित्यर्थः । अथवा माध्यमिका स्तनयित्नुलक्षणा बाच उपस ठामि सह व्यमजायथा । उन्मन प्रभृति गर्जितेत्यर्थ ॥३॥ चेङ्कट० रात्रौ स्वपतो गतप्रशस्य प्रज्ञा उदिते इन्द्रे भगाते । तमसा तिरोहितरूपाणां गवादीनां रूपं च ज्ञायते । बेतुम् कृण्वन् प्रज्ञानरहिताय पेश च ओपेशसे सम् अजायथा स्वम् उपोभिः सद। तमिममाश्चर्य मनुष्याणां निवेदयितुं तान्' सम्बोधयन्ति मर्या ! इति ॥३॥ मुगढ० हे मर्या मनुष्या इदमाश्रयं पश्यतेत्यध्याहार 4 किमानचर्यमिति तदुच्यते भावित्यरूपो ध्यमिन्द्र उपद्धि दाहकै रश्मिभिः प्रतिदिनं संभूय अजायथा उदपद्यत । किं कुन् | अकेतवे रा निद्राभिभूतत्त्रेन प्रज्ञानरहिताय प्राणिने। केतुम् कृष्पन्] प्रात प्रज्ञान कुर्वन् । अपेशसे रूपरहिताय अन्धकारनिवारणेन मेवा रूपमभिव्यज्यमान कुर्वन् ॥३॥ 9 आदह॑ स्व॒थामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे । दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥४॥ आत् । अह॑ । स्व॒धाम् । अनु॑ । पुन॑ । गर्भऽत्वम् । आई । दधा॑नाः । नाम॑ । य॒ज्ञिय॑म् ॥४॥ स्कन्द पडाद स्वचामिति गारस्योऽनन्तरा सच ( वृदे २,१३९) "सुरूपत्नुनित्यैन्द्रमामेधातिये.' इत्यैन्द्रत्वे माप्तेऽयसपवाद । 'आदह लाम्' इत्येता पहनन्तरा मददैवता । श्रीकु चिदारुनलुमि ' (१,६, ५) इत्यस्या देवतान्तरोपदेशात् तद्र्जसन्या पण्मास्त्यः प्रतीवरन् सन्तिपर्थमनन्तरव- चनम् । आत् शब्दोऽथशब्द पर्याय आनन्तयें । मह इति विनिग्रहार्थीय एवंशवदायें। स्वधाम् इति स्वधा शब्द उदफनाम (निष १,१२ ) ॥ अनु इति पश्चार्थे । कस्य पश्चात् । सामर्थ्याद् घुटे । एवं सम्बन्ध- योजनाद् धृष्टे पश्चादेवोदकं पुनर्गर्मत्वम् एरिरे ईर गतावित्यस्य ण्यन्तस्येदं रूपम् । गमयन्त्यापादयन्त्रि मरुत । पुन शब्दश्चातीतसंवत्सरगमैत्वापादनापेक्ष एतदुक्त भवति - 'वार्षिकांधतुरो मासान् १. पार्श्व साम्य २. तु चैप १,२४६ ३ ३ ३. केतुं प्रज्ञा पुर्धन् । पष्टवयें चतुर्थी मजारक्षितस्य । पेश रूप | हे गये | मलकार इन्द्र | अपेक्ष रूपवर्जिनस्य यस्य गवदभिगोत तस्य सन्चत् सम्पादयन् समुपद्धि सहकान्तिभि । यस वान्तो सम्प्रमाणपत्रे हिज्यादिना (पा ६, १, १६) या जन्मन कन्तोऽसि । शप्रदानेन माध्यमिकाभि स्तनविनुलक्षणामि वाग्धि व्यस्ये सह अजायथा । जन्मनः गर्जिता दिक्ष कु. -४०४. प्रज्ञेोदय दुर्वन् साम्द कु. ५. चमसो वि रूप. ६. त्वा साम्म. ७ मत्यः साग्द् कृ. ८. दमो मूको. ९.९. बार अय अह म रखामुदकमनुपश्चात् अनन्तरम् | ये पश्चात् अनन्तरम् | गृ थादेव तदर्के पुनर्भलनापादयनि मस्त । पुन तलाकूष्ट्रपनन्तरम् वि कु.