पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अर, अ १, व ११. के द्योतयन्ति । उच्यते । रोचन्ते रोचना दिदि । एकवाक्यताप्रसिद्धयमं यत्तच्छन्वावध्याहार्यो । ये आदित्यङ्मयो रोचन्ते रोचना द्विधि से आदित्यरश्मयो हि भाडारम्भे रसदातार ते वसानपंयन्त्र उद्योयन्तीन्द्र दृष्टिकर्मणि एतस्मिस्वयें रमनद्रोचनेत्येतत् पद्मूष्मान्त न्याय्यं दृश्यते । न स्वरान्वम् । अतो नैप पदकाराभिप्राय । ज्योतिष्ट्वापेक्ष वा रश्मोना नपुसकत्वत् । अध्वर्यस्त्वा द्वित्यद्वेतामृच मन्यन्ते ॥ कथम् । एतेषाहि विनियोजने 'मसौ' इत्युनोऽशोऽनयाऽऽदित्यरूपेणोय्यते॥ कथनवग्रन्यते । श्रुते । एव दि श्रुतिर्भवति' 'युवन्ति भ्रमरुत्रामति । अनौ वा आदित्या ब्रनो यह अमुमतास्मा आदित्य युनकि स्वर्गम्य रोक्न्य समये' (माझ १३२,६,१) इति । तस्मादादित्य- देवद्वेषमिति 1 तव 1 वनापि विनियोगनिषु मानोऽयो नोsस्परचोच्यते । भकिमान तु श्रुति | अपि च यदि श्रुतिवात् तनादित्यो देवता, तथा भरतु नाम | इद्द लॅन्द्रमरणे समानानात् अनास्पश्रोश्चन्द्रेऽपि सम्भवात् परस्या चर्चि 'अस्य' शब्देनानुयात् । तेनेदादिष्टस्य स्यान्वादेशाद तस्याश्चच हरिसम्बन्धादैन्द्रवाया असन्दिग्धरयान्डसमेनास्या च इति ॥१॥ । वेङ्कट० युगन्ति महान्तम् आरोचमान दिवि चरन्तम् परि तस्मिनासो देवा वा लोका था। रोचन्तै च रोचनानि नक्षत्राणीन्द्रतेसा सन्क्षतानि | अभप्रसारणमन्यनावि दृष्टम् ॥ १ ॥ मुहल० ऐन्द्रय | ‘याबद' इत्येवा चतुर्थीमारम्य पहचो मारुत्य । तासु मध्ये 'चीळु चित्’, ‘इन्द्रेण’ इत्येते द्वे ऋच मारत्यौ सत्यावेन्द्रवात्रपि भवत । 8 परमैश्वर्य परमैश्वर्य चाग्निवावादित्यनक्षत्ररूपेण्यावस्थानानुपपद्यते । नन्नम् आदिश्यरूपेणावस्थितम् अस्यम् हिंसकरहिवाग्निरूपेणावस्थितम् चरन्तम् 'वायुरपेण सर्वत प्रसरन्ध मिन्द्रम् परि तस्युम परिडोऽवस्थिता लोकनयनि प्राणित सुवन्ति स्वयकर्मणि ठेचतात्वेन सभ्य कुर्वन्ति । तस्यैवेन्द्रस्य मूर्तिविशेषतानि रोचना नक्षत्राणि दिदि युलोकै राचन्ते प्रकाशन्त ।।ऽ॥ यु॒ञ्जन्त्य॑स्य॒ काम्प॒ हरी निप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥२॥ यु॒ञ्जन्तै । अ॒स्य॒ । काभ्यां॑। हरी इति । उपेक्षमा | | शोषो । घृष्णू इति । नुवादेसा ॥२॥ स्कन्द० गुडन्ति मारयय अन्य इन्द्रस्य स्वभूतौ काम्या कामपिता कामसपादिनी वा हरा असा सम्पदशियनंदन विभिन्न स्थपक्षी ययोस्ती त्रिपक्षसी । सारश्ान्दम उप- सर्जन | पर्यायान्तर वा पक्षशब्दो] द्रव्य रयस्थ सत्यदक्षिणपार्श्वस्थापित्यर्थमुन्दन्ति । रथ | कायौ। शोणा रतवर्णी । घृणू मगरभ साभेमविवारीणाम् । नृवाहना मनुष्यान् प्रति मनुष्याकारस्य वेन्द्रस्य चारो ॥२॥ केजीममा तदर्थे मेवा शशी पदं स्मन् का रत्नांना ' साम्य विमा भूसं 1 महती कु सान्द ४४ मास्ति स्वय ताहि उ देवता मा एवं श्रुति वि का म्हो २ 'निलाइ ५५ अन्देन्द्राय सत्यय सामान्य दिनेको २.