पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मण्डलम् [६] यु॒ञ्जन्त ब्र॒तम॑रु॒पं चर॑न्तं॒ परि॑ त॒स्थुप॑ः | रोच॑न्ते रोच॒ना दि॒वि ॥१॥ यु॒ञ्जन्ति॑ । ब्र॒नम् ॥ अ॒रु॒पम् । चर॑न्तम् । परि॑ । त॒स्थुप॑ । रोच॑न्ते । रोच॒ना । दि॒िवि ॥१॥ सू.६, म १ ] 29-2-20 स्कन्द० 'योग सम्बन्ध | युगन्ति सम्बन्धयन्ति । केन । सामर्थ्यात् स्तुतिभिर्हनिर्भिश्च । के। सामर्थ्यात् स्तोतार यष्टास्थ्य | जैनम् महनामैवत (तु निष ३, ३) । महान्तभिन्द्रम् । अरुषम् रुतिदीप्त्यर्थे । "रुवात्सा रती (११९३२ ) इति प्रदर्शनाद् । वक्ष्य वा रोचतेव दीप्तिकर्सण आटपूर्वस्येद रूपम् । आइश्व हस्त्रत्वम् 1 आरशम् आरोचमान वा । दीमित्यर्थं 'अरुपति आर्यति' (निघ २, १४) इति गतिकर्मसु पाठादरपतर्गत्यर्थस्यारघान्दो गन्तृवचनो था| शत्रून् यज्ञान् वा प्रति गन्तारम् । चरन्त परि सर्वतो गच्छन्तम् ॥ यज योन्द्रो गच्छा वर तजैन स्तोतारो यष्टारश्र स्तुरन्ति यजन्ति चेत्यर्थ । अथवा युञ्जन्तोति युजि शुद्धोऽपि सामध्यांत सोपसर्गायें इष्टव्य स्वार्थसिद्धी स्तोवारो यष्टारमैन नियुञ्जते महान्त दीप्त चेन्द्र सर्वतो गच्छन्तम् । यत्र यत्र गच्छति सन तनैन मनुष्या इद- मिद नन कुर्दित्यर्थ थान्त इत्यर्थ । अधना रथोडन सामर्थ्याद् युज्यमान | नेन्द्र युञ्जन्ति । इन्द्रस्य रथ क्षमत्वच सर्वतो गन्तार गच्छन्तम् । के सामर्थ्यात् सारथयो मावलिप्रभृतय धन्येऽस्य रथ चुञ्जन्ति । सन स्त्रय युनकि बाविगुणात् । युष्जन्ति न किञ्चिदिति । एव गुण- कीर्तनादिन्द्रस्येय स्तुति । किन तस्थुष रोचन्ते रोचना दिवि तस्थुष इति षष्ठीनिर्देशात् प्रभावे- नेति वाक्यशेष | स्थितस्य व्याप्रियमाणस्थेन्द्रस्य प्रभावेन रोचन्ते दीप्यन्ते रोचना दीप्तिस्वभाव- कानि नक्षत्राणि दिन थ पुनरिन्द्रमा नक्षत्राणि दोप्यन्ते उच्यते | वक्ष्यते- 'इन्द्रो दीर्घोय चक्षस आ सूर्य रोहयरि' (१, ७, ३) इति । सूर्यस्य प्रभाबश्थ सुषुम्नो नाम रश्मि | तत्सम्बन्धाचन्द्रमा नक्षत्राणि च दीप्यन्ते । अथवा युजिरत्पूर्वायें सन्दर्णीतयश्च द्रष्टव्य । उद्योनयन्स्युरसादयन्ति दृष्टिकर्मणि बनमरण चेन्द्रम् | किं कुर्यन्तम् | उच्यते । अन्तम् । परि तस्थुप परिशब्दो रक्षणे कर्ममनचनीय । तस्धुप इत्यनेन च सम्बध्यते । तस्थिवस् शब्द स्थापरवचन | गच्छन्त स्थावराण प्रति । स्थावरग्रहण श्वान जङ्गमस्यापि भदर्शना- र्थम् । सोमपामायासुरयुद्धोलुपतया जन्मस्थावरात्मक कृत्य जगत् परिभ्रमन्तमित्यर्थ है। 1 ३ युआन्त्रि स्तुतिमि हवितिकतर सम्पयन्ति गहा नमिन्द्रयहोमात्र > बन्न इतीने मनश्रुता शीतौ रच च । आर्श आरोषन था। याश्च इस्वलमष दीन् । गन्तारं वा व्रुष गतावपि च । खनूगू, मचान् मा प्रति गन्तारम् | चरनं गच्छन्तम् | परि सवैन । यत्र यत्र इन्द्रो छ त रात्र एनं स्वतारो यारश्च स्तुवन्ति यजन्ति च । अथषा एते स्वार्थमिळवे महान्तगिदी सर्वतो गच्छन्तं नियुशने इते वा। यत्र यत्रैजय रात्र मनुष्या इदमिदंचन कुरुति यायन्ते । अभदा मातस्यादव धन्द्रयै न्युञ्जन्ति बध्नादिगुणम् । एवजेदलाते किव तस्थुष स्थितस्य व्याप्रियमाणस्येन्द्रस्य भगानेन दीप्यन्ते नवश्राणि लोकेऽस्पसावरीप्लान्येाः इत्यत्र उन्मते 'दीय' (१,७,३) इति 1 सूर्यप्रभवन्ध सुपुग्न सूर्यरक्ष्मि तत्सम्म भाव चन्द्रमा नक्षमाणि च दाप्यन्ते अथवा शुनि उत्पूर्व भीण्यम दीसभि परितस्थुष परिभ्रमन्तं लक्षणायें वि' अकु 4 नास्ति साम्य वि उद्योजयन्ति दृष्टिकर्मणि मदान्तं सोमरानासुरवषयद्धया स्थावरतहमा मकं इगत् परिभ्रान्तम् 1-f. सन स्वयं गुनाफे मध्नायुग युगन्ति न किचिदिति मूको J