पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ ग्वेदे सभाग्ये वेङ्कट० लाम् निवृदय स्तोमा अवयन् वाम् शस्त्राणि च मैन् अस्माकमपि गिए ॥८॥ [ अ १, अरं, व १० । त्याम् एव वर्धयन्तु मुल० है तो इन्द्र त्वाम् स्तोमा सामगाना स्तोनाणि अन् चर्धितवन्ति तथा क्या शस्त्राणि मवीवृधन् । न अस्माक गिर स्तुतय खाम् वर्धन्तु वर्धयन्तु ॥८॥ t अति॑तोतिः सनैवि॒मं वाज॒मिन्द्र॑ः सह॒स्त्रिण॑म् । यस्मि॒न्॒ विश्वा॑नि॒ पो॑स्या॑ ॥९॥ अक्षि॑तऽति । स॒नेत् । इ॒मम्। यज॑म् | इन्द्र॑ । स॒ह॒स्रिण॑म् | यस्मिन् | निवा॑नि । पस्यो ||९|| स्यन्द० अक्षिता भन्येनाहिंसिता' अशीणा वा कवि पारन यस्य स अभिति । 'सनेत् सम्भजतु इसम् वाम् संग्रामम् इन्द्र सहक्षिणम्' योष्टसहसयुत्तम् । अस्मिन समामेऽस्मवृक्षणाय सन्निहितो 'भदरित्यर्थ | यस्मिन सइमामे । किम् | उच्यते । विश्वानि सर्वाणि पौस्या बरनामैतद (तु निघ २, ९) हस्त्यश्वरमपदा विलक्षणानि बलानि । अथरा 'वा' (निध २,७) इत्यनाम । इदमहमदीय सोमळक्षणमन सम्भनेत् पिबेदिन्द्र स्तुतिसहसयुक्तम् । यस्मिन्नानि सर्वाणि सामर्थ्यरक्षणानि । बापत सर्वसामर्थ्यानि जनयतीत्यर्थ । अथवा यस्मिन् विश्वानि पौस्येति इन्द्रविशेषणम् । यस्मिन्निन्द्रं सर्वाणि वन स सान्, यो महाबत इत्यर्थ ॥ ९ ॥ घेङ्कट० अश्रोणरक्षण भोत भनेकपुरषयुक्तम् इमम् सप्राम, यस्मिन् सर्वाणि बलानि प्रादुर्भवन्ति ॥ ९ ॥ मुल० इन्द्र इमम् बानम् सोमरूपमन्न गनेन्सभनेत् । कोहश हुन्छ । अभितोति अहिंसितरक्षण | कदाचिदपि रक्षा न विमुञ्चतीत्यर्थ | फोटश नम्। सहक्षिणम् सहस्रसरयायुक्तम् । यस्मिन् वान विश्वानि सत्राणि पौया पुस्खानि बलानि वर्तन्ते ताश वानमिति पूर्वान्नय ॥९॥ मा नो॒ो मतो॑ अ॒भि द्रे॒हन्त॒नूना॑मिन्द्र गिर्वणः । ईशा॒नो यत्रया व॒धम् ॥१०॥ मा॥ न॒ । म ॥ अ॒भि । इ॒ह॒न्। त॒नूना॑म् | इ॒न्द्र॒ | वि॒िर्पण | ईशन | राय | बुधम् ॥१०॥ स्कन्द० "मान अस्माकम् मनुष्या अभि दुहुन् द्रौद्ध काहुँ । तनूनाम् शरीराणा है इन्द्र | पिर्वण स्तुतिभि सम्माननीय स्तुचना या सम्मन ईज्ञान प्रभुस्त्वम् | यवग यौति दुधग्भावे । पृथक् कुरु अपनारम बत्रम् [हिंसा इम्तार वा ॥ १० ॥ ० मा अभियन्तु इन्द्र अस्माकम्य शयन | गर्विननीय ↑ ईश्वरस्व पृथक् कुरुं शत्रूणामायुधम् इति ॥१०॥ मुद्र० हे गिर्वण | इन्द्र | मर्ना विरोधिनो मनुष्या न अस्मदीयाना तनूनाम् शरीराणा मा अभिन अनिता द्रोह मा कुर्यु | ईशान समर्थस्त्व वधम् वैरिभि सम्पाद्यमान यदय अस्मत्त पृथकुर ॥१०॥ इति प्रथमाष्टके प्रथमाध्याये दृशमी वर्ग ॥ 1 श्रम वि० साम्य २ यथा मूको ३ बन्दरहिं दि मजनुइम मैग्रगनि विकृ इसयभरवासीनि। वात्रय या अस्मनगम सम्मिरिमविश्वाि ६. अतु वि अबु बनिय पैन माममध्यन अनुपति यान्यन्त्र मानि पौरवानि । यो महानत इति वा दि बनना मू सानिमनध्य युग्मनु एवं अकाय अमय वर्ष दिसा लावाव १०.१० अमान मनुष्या अनिदोई मापा मा १४. असो निकु ७७ सवाणि बन्धनि