पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५, म ७ ] प्रथमै मण्डलम् स्कन्द० वम् सुतस्य सोमस्य पीतये पानार्थ सद्य तस्यामेव देलाया शरीरेण च वीर्येण च परिवृद्ध प्रतिबन्धकापनयनसमर्थ अनायथा, जायसे भवसि । नच केवलायै सोमपीतये | किन्तईि, हे इन्द्र ज्यैष्ठ्वाय च ज्येष्ठा प्रदास्यतमा प्रवृद्धतमा बा | तेषा कर्म ज्येष्य, तस्मै च धादिकाय च हे सुक्रतो 1 सुकर्मन् 'सुप्रज्ञ वा । अथवा पीतय इति तृतीयायें चतुर्थी त्व सुतस्य सोमस्य पानेन सय एव समान पुवाहनि पानानन्तरमेव शरीरेण च वीर्येण च परिवृद्धो भरसि । किमर्थ, ज्येष्ठाय सुकर्मणे वृतवधादिकाय' ॥ ६ ॥ 1 वेङ्कट० त्वम् सुतस्य पानार्थे सय वृद्ध भवसि प्रवृद्धयारीन । इन्द्र श्रेष्ठ कर्म कर्तुं शत्रुषु सुप्रज्ञ ॥ ६ ॥ मुगल है मुऋतो । शोभनकर्मन् । इन्द्र | लम् सुतस्य अभिपुतस्य सोमस्य पीतये पानार्थ ज्येष्ठाय देवेषु ज्येष्टत्वार्थं च सद्य तस्मिन्वक्षणे वृद्ध अनायथा अभिवृद्धयोत्साहन युक्तोऽभू ॥६॥ 1 आ त्वा॑ विशन्त्वा॒ाशय॒ सोमा॑स इन्द्र गिर्वण | शं ते॑ सन्तु॒ प्रचैतसे ॥७॥ आ । त्वा॒ा । नि॒रा॒न्तु । आ॒शवः॑ । सोमा॑स ॥ इ॒न्द्र | गण॒ | शम् । ते॒ । स॒न्तु॒ । प्रचैतसे ॥७॥ स्कन्द० आ त्वा विशन्तु प्रविशन्तु त्वा त्वया पोयन्तामित्यर्थ | कोदृशा आशव स्वकार्यकरणे क्षिप्रा । के। सोमास सोमा हे इन्द्र गिर्वण | गिर स्तुवय । बनति सम्भक्त्यर्थ । स्तुतिभि सम्भजनोय तुतीना या सम्भव भविश्य च शम् सुखनामैतत् (तु निघ ३,१) १ सुख तुभ्य सन्तु भवतु प्रचेतसे मकृष्टप्रज्ञानाय ॥ ७ ॥ वेङ्कट आ विशन्तु त्वा क्षिप्रा # सोमा इन्द्र ' गीनिनीय शम् च तुभ्य भवतु सुमतये ॥ ७ ॥ 1 मुगल० हे इन्द्र ' त्वा त्वा सोमास सोमा आ विशन्तु क्षाभिमुख्येत प्रविशन्तु | कोहशा सोमा । आशय. सवनजये प्रकृतिविकृत्योर्व्याप्तिमन्त की। गिर्वण गीर्भिस्तुतिभिसम्भजनीय देव- विशेष | तथाविध हे इन्द्र ते तव प्रचेतसे प्रकृष्टज्ञानाय शम् सुखरूपा सोमा सन्तु ॥७॥ स्वाम् । त्वां स्तोमा॑ अवी॑पृथ॒न्॒ त्यामु॒क्था श॑तक्रतो | त्वां व॑र्धन्तु नो॒ गिरैः ॥८॥ स्तोमा । अवध॒न् ।लाम्। उ॒क्षा। शत॒ इति॑ शततो । वाम् । व॒र्धन्तु । | रे ॥८॥ स्कन्द० वाम् स्तोमा स्वोनाणि सस्मदीयोगातृमयुक्तानि अवधन यतिवन्त । स्तूयमाना हि देवता वीर्येण वर्धन्ते | न च केवला स्तोमा त्वदीयान्युवधान्यपि त्वा वधितवन्ति । हे शतक्रतो ! उक्थशब्द- स्तायसवनको विशेषवचन | शस्त्रमानवचनो या त्या वर्धन्तु वर्धयन्तु न अस्माकमपि स्वभूता गिर स्तुतय ॥ ८ ॥ " वं सोमस्य पानार्थ तस्यामेव बेलामा तन्या वाणवा वृद्ध प्रतिबंधकानयनममर्थ भवति। न केवल सामपानाय ज्यैष्ठनाय च | प्रदास्यस्य स (पा५३,६०) ज्य(पा ५,३,६१) इति अनि प्रशस्य प्रवृद्धो वा ज्येष्ठ तत्कर्म उप्रलम्। तस्मैच दृश्वभादिकाय दे सुकमन्सुप्रज्ञ या पौनये पानेन इत्यर्थे वा एवं सोमानेन सय प्रवृद्धो भवनि छद्र मुरुमणे बा कु २ "मज्ञ वि पे ३३ प्रविशन्तु वा त्वया पोयन्ताम् । आशष माझ्ने शिषा सोमा | हे द्रविण र स्तुनय ताभि समजनाय खगीना संभक्त वा आविश्य स्वरमुखा भवन्तु प्रचेतम प्रज्ञानाचनिश क्रु भवन्तु भूको ४४ ला क्षिप साम्ब ५ भान्तु र ६ मूको ७७ लामरमरीयौहानुप्रयुनिस्तोत्राणि चयन्ति केवलोमा , दयानि उवमान्यपि उ तृतीयमवने हारनपशेषवनेशरचनेचा । प्रावते, मरुलोन माध्यन्दिने, वैश्वदेवाग्नि मारुतोक्यपौडश्याश्विनानि परस्मिन् हे बहुकमन | बहु वा ला भयन्तु अस्मत्स्तुनय विभकु