पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ १, अ १, व ९. यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु शत्र॑वः | तस्मा॒ इन्द्रा॑य गायत्त ॥४॥ यस्य॑ । स॒मा॒ऽस्थे । न । घृ॒ण्वते॑। हरी इति॑ । स॒मये॑ । राञेत्र । तस्मै | इन्द्रा॑य । गायत ॥४॥ स्क० यस्य इन्द्रस्य अतिमपि संग्रामनामैतत् संग्रामै । न उष्वते वृणोतिरत्र सामर्थ्याद प्राप्त्यर्थ शान्ति दूरी बचौ | समन्म संस्थे इत्यनेन गतत्वात् क्रियाशब्दोऽय संग्रामनाम । श्राद् भक्षण सम्भक्षयरसु परस्परं योद्धषु । महति युद्धे यवृत्त इत्यर्थ । शव वैरिण. | य- संग्रामे महवि युद्धे प्रवृत्ते दूरस्थानेच रथप्राप्तान् निहन्तीत्यर्थः | तस्मा इन्द्राय सामान्युश्वारयव स्तुतीवों ॥४॥ ० यस्मिन् अवस्थिते न वारयन्ति तस्य स्वभूतावदवी संग्रामेषु शनव तस्सौ इन्द्राय गायत ॥ ४ ॥ मुद्दल० समत्यु युद्धेषु यस्य इन्द्रस्य संस्थे रथे युक्त हरी द्वाक्यौ शनवः न उष्णते न सम्भजन्ते । रय- मश्रौ च दृष्ट्वा पलायन्त इत्यर्थः । तस्मै इन्द्राय तत्सन्तोपाथैमृत्विज्ञ ! गायत स्तुति कुरत ॥४॥ स॒त॒पाने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ । सोमा॑स॒ो दया॑शिरः ॥५॥ सु॒त॒ऽपान्ने॑ । सु॒ता । इ॒गे । शु॒च॑य । य॒न्ति॒ | वी॒तये॑ । सोमा॑स | दर्षिऽआशिर ॥५३॥ स्कन्द्र० सुतानां सोमानां पाने सुता इमे यन्ति गच्छन्ति । न चाप्रदीयमानानां गमर्ने सम्भवतीति श्रदानमनेन लक्ष्यते । सम्प्रदानचतुर्थी दानार्थ एक वा पुति, प्रदीयन्त इत्यर्थ । किमर्थं, वीतये पानाय | के | सोमान सोमा दुध्यासिर दधिनिश्रा | सोम मिश्रं हि दध्याशोरच्यते ॥ ५ ॥ बेट० भुतं सोमं पित्रवि तहमै सुता इमे सोमा धूता पानाय गच्छन्ति दधिमिश्रणा ॥ ५॥ मुल० ईमे योगासा अमिन् कर्मणि सम्पादिता. सोमा. मुरापाध्ने अभिपुतस्य सोमस्य पानक, श्य धातु, वीतये भक्षणाय यन्ति तमर प्राप्नुवन्ति । कोटशाः सोमाः । सुताः अभिपुताः सुनयः दशा- पण शोधतत्वाच्छुदा दध्याशिरः अत्रमीयमानं दधि आाशी दोषघातकं येां सोमानां ते दृध्याशिरः ॥५॥ इति श्यमाष्टके प्रथमाध्याये नमो वर्ग ॥ त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः | इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥६॥ त्वम् । मृ॒तस्य॑ । पी॒तये॑ । स॒च । बृ॒द्ध | अय॒ इन्द्र॑ | ज्येष्ठ । सु॒तो इति सुरती ॥६॥ ११. मंचाने प्रवन्तरी अक्षा मम समय महायुदे परस्परमहन्ति यौद्धारः । देन परमाणामसर या निदन्ति | पाय इन्द्राय सामान बा २०२. पात्र अहमेसोमा शुद्ध गच्छनि पानाद अदीयमानानां सना था। ३. विमा वो के होना दर्शविधाः ३ ४.मा वि. 4. नियमः कु नन मान्ति शेरपा